Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
10
षष्ठः सर्गः ॥ षडपि शङ्खविशृङ्खलदोर्बलप्रलयकालममात्यमुपासितुम् । तमृतवोऽथ समाययुरुज्ज्वलस्मितरुचस्तरुचक्रसुमव्रजैः ॥१॥ भ्रमरगुञ्जितपुञ्जितपाटलाकुसुमदुन्दुभिजृम्भितमङ्गलः । ऋतुरभूत् पुरतः पटुरुष्णताभरचयं रचयंस्तरणित्विषाम् ॥२।। वपुषि कान्तनखच्छुरितक्रमभ्रमकरं मकरन्दकणान् किरन् । सुखयति स्म विकम्पितचम्पकाघ्रिपवन: पवनः प्रमदाजनम् ॥३॥ मधुपराजिभिरेत्य समन्ततो मधुपराभिरवाक्कृतकर्णिकः । विचिकिलो मकरन्दजलैदधौ विचिकिलोपचितां वनमेदिनीम् ॥४॥ मलयजं सितमंशुकमिन्दुरुक्कदलिकागृहमम्भसि खेलनम् । विषयिणामिह पाटलिमल्लिकासुमनसो मनसो मुदमादधुः ॥५॥ सुरभयन्मरुदङ्घ्रिपमूलभूवलयपुष्टिकृते वनपालवत् । नवपरागभरं नवमालिकासुमनसा मनसामिव पञ्जरान् ॥६॥ समुदिते मुदितेनकरैरपामसहनैः सह नैऋतमारुते । खरवधूरवधूमितचित्तभूरसमया समया प्रियमापतत् ।।७।। मलयजद्रवतीमितमज्जसा प्रियतमोरसि काचन कामिनी । स्वकुचमण्डलमैन्दवमण्डलोज्ज्वलमहोऽशिशिरं शिशिरं दधे ॥८॥ प्रियजनव्यजनानिलवीचयः शिशिरकुम्भपयोऽपि च गोस्तनी । परिणताम्रफलानि सितेक्षवोऽप्यसुमतां सुमतां पदवीमगुः ॥९॥ उपवनाश्रमवासपर: प्रियाकुचकमण्डलुधारिकरः कृती । मलयजार्जुनितो विषयी जनः किमु बताप स तापसतामिह ॥१०॥ जलदकालनृपद्विरदा रदायितबकीततयोऽथ नभोङ्गणे । सगलगर्जितमेत्य घनाघनाः पदमदुर्दिनदुर्दिनहेतवः ॥११॥
20

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211