Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
द्वादशः सर्गः]
[७५ ननु वनराजी राजति मन्त्रिन्नतिपृथुलकुचा मृदुलवलीका । दिव्यस्त्रीणामपि ततिरस्मिन्नतिपृथुलकुचा मृदुलवलीका ॥२६॥ पर्यायसङ्कोचविकाशवद्भिः सूर्येन्दुवंश्यैररविन्दवृन्दैः । इहोच्चकैरत्नतटांशुभिन्नध्वान्तेऽनुमीयेत दिनत्रियामा ॥२७॥ भ्रमरहितविकचसुमनोमुनिभिर्विनिकाममयमितो नूनम् । भ्रमरहितविकचसुमनोमुनिभिविनिकाममयमितोऽनूनम् ॥२८॥ स्फाटिकशृङ्गव्यवहितमूर्तिकरटिघटामुपलक्ष्य............लः । ................सपदि मृगेन्द्रोऽमुष्मिन् पतति विलक्ष्यः ॥२९॥ वनान्यमुष्मिन् परितो विभान्ति सदानदन्तीन्द्रवशाकुलानि । चैत्यानि च प्रेक्षणकोत्सवेन सदा नदन्तीन्द्रवशाकुलानि ॥३०॥ इह नदमाला वहति मनोहतिकरतरवारिरुहाणि । ननु सचिवेश ! यशांसि भवानिव करतरवारिरुहाणि ॥३१॥ अत्रस्थायी भवतु मुदे वो नेमी देवो नेमी रतिपतिमन्युध्वंसी । मन्युध्वंसीव गुणनिकाये गौरीकाये गौरीव सति निकामं यस्य ॥३२॥ श्रीनेमिचैत्यमभितः सुरसद्मवारैस्तारैरुदारतरशुक्तिभवानुकारैः । 15 आपूरिताखिलनतोन्नतशृङ्गदेश: पृथ्वीवधूमुकुटतामयमेति शैलः ॥३३॥ कण्ठेकालः साम्बुभिः शेषभागे भस्मोद्धूली व्यम्बुभिश्चाम्बुवाहैः । शीर्षप्रेडद्वल्लरीभिर्जटावान् साक्षादग्रे ते गिरीशो गिरीशः ॥३४॥ तन्वते धवलताभृतः स्फुरच्चित्रकाः प्रबलभीप्रपञ्चिनः । मत्तवारणमनोहरा गिरेरस्य पादगिरयो गृहायितम् ॥३५॥ इह विविधमणीप्रकाशगौणीकृतशुचिरोचिरधित्यकावनीषु । विहरति हरिदश्व एष शाखामृग इव केवलपिङ्गलांशुलोमा ॥३६॥ स्निग्धाञ्जनद्युतिभृतः कनकावदातं तेजोन्तरा कलयतः प्रतिगर्जतश्च । अस्याम्बुदस्य च परिक्षरतः पयांसि प्रेक्षापरः परमहो यदि वायुरेव ॥३७॥ श्लथयति न यदास्मिन् खेचरी मानमुद्रां मृदुलपदविलासंबोधिता कोकिलाभिः। 25 कुपित इव तदानीं भापयन् गर्जनादैर्नयति नियतमेतां भर्तृकण्ठं पयोदः ॥३८॥
D:\chandan/new/bsnta/pm5\3rd proof

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211