Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
10
अष्टमः सर्गः]
[४७ तत्क्षणं विरहिणो रथाङ्गयोर्दुःखदावदहनोऽदहन्मनः । तद्धृवेव तु वनानि धूम्रया मिश्रितानि परितस्तमिस्रया ॥१२॥ स्वैरिणीजनदृशां रसाञ्जनैः श्यामिकाविजितचिक्वसाञ्जनैः । कौशिकप्रकरगोत्रदैवतैस्तामसैः प्रववृते तदैव तैः ॥१३।। विच्छुटत्तिमिरकुन्तला रवावस्तमीयुषि विभौ दिगङ्गनाः । तेनिरे तरलतारकव्रजव्याजमश्रुजलबिन्दुवर्षणम् ॥१४॥ भोजिता यदनुमन्दिरं खेस्तर्पणार्थमिव वर्णसत्तमाः । घस्मरास्तदवमंस्तमोधिकं सज्जकज्जलमिषेण दीपकाः ॥१५।। कोसिकासरसि तैलशम्बरे वर्तिनालकलिता विरेजिरे । कज्जलभ्रमरधोरणीभृतः स्वर्णपङ्कजरुचः प्रदीपकाः ॥१६॥ दीपयष्टिफणिनो निजप्रतिच्छायकुण्डलितभोगशालिनः । मल्लिकास्फुटफणोपरिस्थिता रत्नतामबिभरुः प्रदीपकाः ॥१७॥ कालपाशपतितेऽथ भास्वति पूर्वदिक्कुलवधूर्विलापिनी । यच्छति स्म निजकौमदीमिषादन्धकारतिलमिश्रितं पयः ॥१८॥ प्राचिकाचलकुचे नखक्षतं यामिनीयुवतिमूर्ध्नि किंशुकम् । व्योमकीरवदने सृपाटिका रत्युदन्वति च विद्रुमाङ्करः ॥१९॥ कैरवच्छदकपाटकुञ्चिका मानिनीमदकुरङ्गकर्तरी । ध्वान्तधान्यलवनैकदात्रिका विश्वशर्मलिपिमातृकाकृतिः ॥२०॥ अङ्कशं प्रमददन्तिनस्ततज्यं धनुः कुसुमबाणधन्विनः । दुर्जनाशयदशैकबान्धवी वैधवी समुदिता बभौ कला ।।२१।। विशेषकम् ॥ 20 अर्द्धमात्रमुदितं घुयोषितः स्कन्धलम्बिसुरवाहिनीगुणे । अग्रदण्डमणिवल्लकीचये तुन्दतामधित बिम्बमैन्दवम् ॥२२॥ ज्योतिराविरभवत्ततः कला तूर्णमर्द्धमथ पूर्णमूर्त्तिता । कालतः किल महोदयं चतुःस्कन्धजल्पितमिवाप चन्द्रमाः ॥२३॥ कामकोलपतिपोत्रमिन्दिरासन्दिका रजनिभालभूषणम् । स्वैरयोषिदभिचारमण्डलं विश्वनेत्रजलकेलिपल्वलम् ॥२४॥ दिग्वधूवलयकेलिकन्दुक: कौमुदीमथिततक्रसारकम् । विप्रयुक्तजनयन्त्रगोलकोऽहर्बुभुक्षितचकोरमोदकः ॥२५॥
15
___ 25
D:\chandan/new/bsnta/pm5\3rd proof

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211