Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 122
________________ 5 ६२] [वसन्तविलासमहाकाव्यम् ॥ पादलिप्तपुरसन्निधौ व्यधादुत्प्रयाणमथ सङ्घपार्थिवः । पञ्चवर्णपटमण्डपावलीच्छादितावनितलं समन्ततः ॥५८।। पादलिप्तपुरमण्डनं जिनं पार्श्वनाथमथ पापमन्थनः । सर्वसङ्कजनतान्वितः समभ्यर्च्य तीर्थगिरिमारुरोह सः ॥५९।। श्रीकपर्दिनमुदीर्णमुत्पुरः सङ्घविघ्नहतिनिघ्नमुत्परः । सङ्घभूपतिरुपेत्य पूजयामास मांसलसुवर्णपूजया ॥६०।। धर्मलाभमुचितं कपर्दिने ते वितीर्य गुरवः ससाधवः । सङ्घसङ्घपतिसंयुतास्ततस्तीर्थनाथभवनं प्रपेदिरे ॥६१।। भाविनोऽत्र नम्रतुः स्फुरत्कराः केपि केपि लुठदङ्गकान्यदुः । आदिनाथमवलोक्य केचन व्याहरञ्जय जिनेति भारतीम् ॥६२।। सङ्घराट् समभिसृत्य भूतलन्यस्तभालफलकः कृतानतिः । आदिनाथपदयोः प्रसारितोदारबाहुरुपगूहनं व्यधात् ॥६३॥ भावभासुरमनाः पुरः प्रभोरूर्ध्व एव सुकृती कृताञ्जलिः । तन्मुखाहितविलोचनोऽस्तवीत् तं नवीनकविताकिरा गिरा ॥६४।। तुभ्यमद्भुतगुणाय भूर्भुवःस्वःस्तुताय भवभीतिभेदिने । श्रीयुगादिजिननाथ ! योगिनां ध्यानगम्यपरमात्मने नमः ॥६५।। भक्तिवाद्धिलहरीमिति स्तुतिं प्रस्तुतां भगवतोऽभिधाय सः । सङ्घलोकगुरुभिः समं शमी व्यातनोत्तदनु चैत्यवन्दनाम् ॥६६।। तीर्थकुण्डजलमज्जनोत्तरैः श्वेतवस्त्रमयधोतिशालिभिः । निर्मितोरुमुखकोशचारुभिश्चन्दनाम्बुकृतपाणिकङ्कणैः ॥६७॥ इन्द्रतामुपगतैः सहस्रशो धार्मिकैः सह स धार्मिकाग्रणीः । काञ्चनीं कलशपङ्क्तिमाददे जन्मपर्वणि सुपर्वराडिव ॥६८॥ विशेषकम् ।। भाविभिः स्नपयितुं जगत्प्रभुं हेमकुम्भपटली करे कृता । क्षीरसारघनसारपञ्चकापूरितां कुसुमचारुपूजिताम् ॥६९।। आदिनाथजिननाथमज्जनं कर्तुमतिरजसां निमार्जनीम् । भाविनो दुरितभोगिमण्डलीजाङ्गुलीनिभमदम्भवृत्तयः ॥७०॥ वाद्यमानपटहोरुघण्टिकाझल्लरीमुरुजशङ्खनिःस्वैः । सङ्घपङ्कजदृशामुलूलुगीर्डम्बरे गिरिगुहासु मूर्च्छति ॥७१।। 15 20 D:\chandan/new/bsnta/pm5\3rd proof

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211