Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३८]
[वसन्तविलासमहाकाव्यम् ॥ यमवतामवतामपि मानसं स्वकमलं कमलं प्रशमश्रियः । व्यकलयत् कलयन् धनुरैक्षवं पिकवच:कवचः कुसुमायुधः ॥५४॥ विरहिणीहृदयानि यदात्मनो न्यदलद् गलयन्त्रशरैः स्वरैः । तदमुना धिगहो कलकण्ठिकाकुलमसममसीमहिमाऽभवत् ॥५५॥ कमलिनी न सकाममसूत्रयत् कमलिनीकलगुञ्जितपुञ्जिता । दमनकोऽपि च सौरभसम्भ्रमी दमनको वशिनां समजायत ॥५६।। स्फुटदशोकपरम्परिकात्मिका भ्रमरधोरणिधूमवती चिता । पथिकवृन्दमदीदहदग्निभाभरचिता रचिता स्मरबन्धुना ॥५७॥ सुरभिणा नवचूतफलच्छिदागसि धृता बत किं शुकचञ्चवः । वनभुवोभ्रममित्यभितो ददुस्तनुमतामिह किंशुकचञ्चवः ॥५८॥ प्रियजनैरुपदीकृतमात्मनः स्थुलकुचा लकुचाख्यमहीरुहाम् । कुसुममण्डनमुद्दधुरुज्झितासमतनूतननूतनभूषणाः ॥५९॥ विदधिरे नवभूतवनं स्तुतिध्वनिभृतं निभृतं कलकण्ठिकाः । मधलिहोऽपि च झङ्कृतिनिमितस्तवकुलं बकुलं परिरेभिरे ॥६०॥ तिलकचम्पकत: स्मितमाधवीकुरबकं रखकन्दलितस्मरा । मधुलिहां ततिरेत्य मधूदकैरपि हि तं पिहितं परितो व्यधुः ॥६१॥ वसुदृशां सुदृशां सुरतस्विदामलकजालकजामनवस्थिताम् । व्यतनुतातनुतापकुल गिलन्द्रुमलयोमलयोऽनिलवीजनः ॥६२।। मलयजालयजालनभस्वति स्फुरति का रतिकार्मणितानना । नवतरं बत रङ्गमुपादधे प्रियजने यजनेन तनोः स्वयम् ॥६३।। सह यता हयतारकुहत्कृतिक्रमरुता मरुताररतेऽबलाः । मलयभूलयभूरुहकाननाज्जनिभृता निभृताः ककुभोऽभितः ॥६४।। समलया मलयाचलवायवो भुवि रताविरताभिमता भृशम् । रतिवरेऽतिवरेण्यपुरस्सरे प्रतिदिशन्ति दिशं प्रशमाम्बुधः ॥६५॥ मनस्विनीभिर्जगिरे प्रियाणामुपासितानामपि कोपिताभिः । वाचः शुचौघाः स्वगिरां विलासमुपासितानामपि कोऽपि ताभिः ॥६६।। असमरसमये नभस्यकाले स्मरललितानि जिगीषवोऽभिलेषुः । असमरसमये नभस्यकाले समघटि सन्तमसं घनोदयेन ॥६७।।
20
D:\chandan/new/bsnta/pm5\3rd proof

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211