Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 97
________________ [३७ षष्ठः सर्गः] दिशमपास्य यदस्य महिष्यतो दिशि विवेश परेतपते रविः । तुहिनमेतदहो बत मन्महे वयमतो यमतोऽपि भयङ्करम् ॥४०॥ तृणकुटीसुषिरागतहैमनानिलधुताः सचिवेश्वरवैरिणः । निशि करावरणा रदवल्लकीकणकणाणकणावसरं व्यधुः ॥४१॥ हिमभयादहिमत्विषि जीवितार्थनधिया यमधामनि धावति । स्तनगिरीन्द्रगतं सुदृशामभूदवटगं वटगं च महोऽस्य नु ॥४२।। मधुरझङ्कृतयः नलिनीलतामधु निपीय कवित्वपरा इव । सहसि कुन्दवनीषु विरेजिरे कुसुमितासु मितासु मधुव्रताः ॥४३।। हिमवतोऽस्य ऋतोः सुरभेरपि प्रववृतेऽथ ऋतुः शिशिरोन्तरा । उडुपयोः श्रवणोत्तरसञ्जयोरुरुभयोरुभयोरभिजिद्यथा ॥४४॥ प्रतिदिशं लवलीलवलीधुताद्भुततमालतमालतरूत्तरः । अभिससार ससारसकूजितो धृतलवङ्गलवङ्गलताध्वजः ॥४५॥ विकचकुन्दवनैरधिकाधिकं कुरबकैरवकैरवगन्धिभिः । विरुरुचे शिशिर: सशरस्मरप्रतिभयातिभयान्वितदम्पतिः ॥४६।। ऋतुमशोभयदेतमहर्निशं भ्रमरगायनगीतगुणोदया । प्रविकसन्मुचुकुन्दभवा जने रसकले सकलेऽपि सुगन्धिता ॥४७।। सुरभिजातिषु पुण्यमयं वयं मनसि बालकमेव विदध्महे । तपसि पश्य भवन्ति यदज्रयः शिरसि मानवमानवतामपि ॥४८॥ घुसृणमर्दनतो मसृणस्तना विहितगर्भगृहस्थितयो निशि । मृगदृशः सुरतोत्सवडम्बरे सनिकषा निकषा प्रियमस्वपन् ॥४९।। कुतुकिनः किल फाल्गुनपूर्णिमातिथिमहे समहेशगणा इव । इह मुखेन कवित्वममर्त्यराडिभसितं भसितं व्यकिरन् करैः ॥५०॥ स्फुरति फाल्गुन एष रजोमहः स्फुटमितीव मरुद्भिरुदञ्चितः । दिगबलावदनानि वितस्तरे नवतरो बत रो-रजोभरः ॥५१॥ नरमणी रमणीयतमामथो पृथुयश:सुरभिः सुरभिश्रियम् । क्रमतया मतया समुपस्थितां भृशमलोकत लोकतमोपहः ॥५२॥ अनुवनं दधुराम्रमहीरुहः कुसुमसायकधन्विनिषङ्गताम् । भ्रमरपक्षतिमञ्जुलमञ्जरीलटभरोपभरोपचितश्रियः ॥५३॥ 15 20 D:\chandan/new/bsnta/pm5\3rd proof

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211