Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
10
षष्ठः सर्गः]
[३५ त्रिदशचापमुदस्य तडिद्गुणं रतिपतेरिव चापभृतो भटाः । ववृषुरम्बुमुचः पथिकावलैः शिरसि तारसिताः शरधोरणीः ॥१२॥ अनुवनं वपकन्दलकैतवाद्विशदलिङ्गतयाऽऽविरभूत् स्वयम् । घनपतत्तरवारिहता खगावलिरहोऽलिरहो धनुषा रुषा ॥१३॥ विरहिणीहृदयस्य विभेदिनः पिशितखण्डसमूह इवारुणः । दिशि दिशि क्षितिपीठमधिस्फुरंस्त्रिदशगोपगणोऽपगणो बभौ ॥१४॥ वपुरपास्य वियुक्तदशासवः स्वदयितानिव वीक्षितुमभ्रमन् । प्रतिदिगन्तमुषर्बुधकीटका अधिमहत्तमसंतमसं निशि ॥१५॥ सपदि याः पदि यातमपि स्मयादसुहितं सुहितं न शिवा व्यधुः । स्वयमिता यमिता नभसा घनैरहसि ता हसिता इव गर्जिभिः ॥१६॥ प्रहतमर्दलमण्डलधोकृतिध्वनितबन्धुरगर्जिभिरम्बुदाः । शिखिकलं कुतकेकमनेकशः पृथुमुदारमुदारमनीनृतन् ॥१७|| लिखितवर्णमयं भुवनत्रयीविजयपत्रमिव स्मरवादिनः । निजतरुस्थमराजत केतकं सिततमं ततमञ्जुमधुव्रतम् ॥१८।। अभिनवस्फुटितस्फुटमालतीमधुरगन्धिनि वाति नभस्वति । प्रतिदिशं विवशा मधुपावली द्रुतमहीनतमभ्रममभ्रमत् ॥१९॥ समदद१रकूजितपूजिता हरितरोमविकारनिरन्तरा । जलदकान्तगृहीतगिरिस्तनी भृतरसा तरसा रुरुचे रसा ॥२०॥ कुटजयूथकयोः स्मितपुष्पयोरुभयतोऽपि गमागमसम्भ्रमी । परिमलातिशयं भ्रमरव्रजो न हि विवेक्तुमलं तुमलं दधत् ॥२१॥ स्मरनृपस्य सितातपवारणभ्रममियेष शिलिन्ध्रपरम्परा । अपि च सैन्यरजोऽनुकृति दधुः स्मितकदम्बकदम्बकरेणवः ॥२२॥ अथ जरेव पयोबलघातिनी जलमुचां पलितङ्करिणी शरत् । प्रतनुतौपयिकं सरितामथो जगति सङ्गतिसम्मदमासदत् ॥२३॥ प्रियतमा यतमानपरिग्रहप्रगुणितागुणितात्मरतागमाः । रसविधेः सविधे कमितुर्गता मुमुदिरे मुदिरे दिवि दीव्यति ॥२४॥ मदकलोक्षकलोऽक्षतपद्मिनीशुचितटाकतटाकसितच्छदः । कमलशालितशालितलावनिः स समयोऽजनि यो जनितोद्यमः ॥२५।।
20
D:\chandan/new/bsnta/pm5\3rd proof

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211