Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[वसन्तविलासमहाकाव्यम् ॥ दिगबलापटली सममर्यमा स्मितमुखी पृथुपाण्डुपयोधराम् । अविरलांशुकभाजमशिश्रियद्विकलहं कलहंसकनादिनीम् ॥२६।। सकलमे कलमेदुरगोकुले रसमये समयेऽत्र महीभुजः । सुबलिनो बलिनोपमहीभुजामिव जयाय जयायजनं व्यधुः ॥२७॥ शरदृतौ भुवनान्तरुपेयुषि प्रकृतधोरणिबन्धमुदञ्चिनः । प्रतिदिगुत्सृतवन्दनमालिकाभ्रममुदारमुदारचयन् शुकाः ॥२८।। गजतुरङ्गमशस्त्रभटार्चनव्यतिकरेण महानवमीतिथौ । अपि च दीपदिने नवसम्पदावनिभृतो निभृतोत्सवमादधुः ॥२९॥ सततमिक्षुतलस्थितगोपिका ललितलोलितगीतकलैर्बहिः । मृगकुलान्निजुगोप जिघत्सतः कलमगुल्मवनीमवनीतले ॥३०॥ वपुरि हंसरवानतिपेशलान् स्वरवतोऽपि निशम्य शिखण्डिनः । स्मयमिवाङ्गिनमायतमत्यजन्निजतनूरुतनूरुहकैतवात् ॥३१॥ अयुगपत्रतरूनपरद्विपानिव मदोपमपुष्पसगन्धिनः । इह चुलुक्यनृपद्विपमण्डली क्षरदुदारमदारमदारयत् ॥३२॥ घनहुताशनताडितवारिदावलिपुटस्थपुटाम्बरमूषिका । रजतपिण्डमिवेन्दुमजीजनद् ध्रुवमहीनमहीनयशोरसा ॥३३।। पतितमेघदलस्य समन्ततः पवनमार्गमधूकतरोरिह । असमये कुसुमैरुडुभिस्त्विषा सहसि राजनि राजनितश्चलः ॥३४।। तुहिनमारुतसैनिकसादिताखिलदिगन्तवियोगिजनं ततः । जगति राज्यमजायत हैमनं शुचिरसं चिरसङ्गतदम्पति ॥३५॥ दिनपतेरपि कान्तिमनूष्मयन् दिनसमूहमहो समकोचयत् । विषयिणोऽमदयच्च मनस्विनीजनमयं नमयंस्तुहिनानिलः ॥३६॥ गजपटैघुसृणाङ्गविलेपनैः समुपगूढवधूकुचमण्डलैः । विषयिभिर्विजितो जडिमेत्यहो स्वमहसा स्म हसन्ति हसन्तिकाम् ॥३७।। विषयिणामिव पुण्यललावधूविविधभोगमयं ददती फलम् । गुरुतरा क्रमतोऽत्र हिमानिकाभरजनी रजनी समजायत ॥३८॥ पदपतत्प्रियचाटुपदैरपि स्खलितजक्रुधि येन भृशायितम् । व्यनमयत्तमहो किमु यामिनी घनहिमा न हि मानवतीजनम् ॥३९॥
15
D:\chandan/new/bsnta/pm5\3rd proof

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211