Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 69
________________ द्वितीयः सर्गः ॥ अणहिल्लपाटकमिति प्रथितं पुरमस्ति निर्जितमहेन्द्रपुरम् । कलहायते न सह शारदया कमलाऽत्र वासरसलोभवती ॥१॥ सुरसाकेतनपटैर्यदहो धृतधूपधूमकलिकाक्षरकैः ।। भुवि दत्तपत्रमिव भाति जगत्पुरमण्डलीविजयकेलिकृते ॥२॥ अतिशायिता निजनिजेशमतान्यधिरोपितुं सुरगृहाणि मिथः । इह घण्टिकाक्वणितराज्यपदैर्ध्वजहस्तकैश्च विवदन्ति किल ॥३॥ सुरसद्महेममयदण्डकरोन्नमिताम्बरस्य बत यस्य बभुः । उपरिक्षरत्सुरसरित्सलिलप्रकटाः कटध्वजपटाः परितः ॥४॥ उपरि स्थितेन भवता जगती कथमुद्धृतेयमतिवासुकिना । इति यत्र भूपमभिधातुमना इव भूभृतः प्रचुरचैत्यमिषात् ॥५।। इह शातकुम्भमयकुम्भरुचा तिमिरं निरासि किम तापयसे । इति यत्र चैत्यनिवहः परतः कुरुते रविं तरलकेतुकरैः ॥६॥ हरताण्डवाभिनयमातनुतेऽगरुधूपधूमगजचर्मधरम् । यदुदारदेवकुलमौलिचलद्ध्वजपाणिभिः सह लयैः शतशः ।।७।। कृतिभिः कृतं सुकृतसेवधयः प्रकटा इवात्र कटरे कलशाः । सुरसद्ममूर्द्धसु विभान्तितमां पवनोल्लसद्ध्वजभुजङ्गयुजः ।।८।। प्रतिबिम्बिताः स्फटिकभूमितटे सुरसद्मनां तरलकेतुपटाः । ग्रसनाय पन्नगधिया मिलतां दलयन्ति चञ्चुमिह सर्पभुजाम् ॥९॥ प्रियपाणिभिर्ध्वजविलोलतमैरुपभज्यमानविभवा विबभुः । सुरसद्महेमकलशा इव यन्मृगलोचनाजनकुचाः सुरुचः ॥१०॥ समयज्ञ एव मलिनोऽपि तमःप्रसरः सदा यदनुचारिपदम् । इह कामिनीवदनशीतरुचामुररीकरोति कबरीमिषतः ॥११॥ मणिकुट्टिमास्फलितमृक्षगणं प्रसमीक्ष्य यत्र निशि भीरुजनः । त्रुटितात्महारगुलिकाभ्रमतो हृदयं निभालयति हस्ततलैः ॥१२॥ 15 D:\chandan/new/bsnta/pm5\3rd proof

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211