________________
इन तिब्वं । ण हु झाणामो चलियो, मेरु ब्व गिही सुसदेवो ॥ २२२ ॥ दहणं चिरचित, तिअसो त भणइ मो सुरादेव ।। पोसहवयाइ सव्वं, धम्म मुंचेसु मह वयणा ॥ २२३ ॥ अनह तुह देहम्मी, सोलस रोगे म पक्खिोमि इमे । सासे १ कास २ भगंदर ३, जर ४ दाघे ५ कुच्छिमले ६ अ॥ २२४ ।। हरसा ७ अजीरणं ८ तह, दिट्ठीसूले ९ अपिट्ठिसूले १० । तह भरुइ ११ सवणअच्छीवेत्रण १२ कंडू १३ खसे रोगे १४ ॥ २२५ ॥ तह जठरस्सथ सेगे १५, कुट्ठारोगे १६ इमेहिमइयत्थो । मरिऊण वेअणाए, दुग्गइदुक्खं तुम लहिही ।। २२६ ।। इन कहिए विण खुहियो, मणं पि सो निम्भो सुरादेवो । तो बीमं तह तह, वारं जपेइ तं तिअसो ।। २२७ ॥ चिंतेइ सुरादेवो, एस नरो दुहृदुद्रुकम्मकरो। केवइग्रं महपावं, कुणेइ दुखूण भावेण ।। २२८ ।। दुद्वेण जेण पुत्ता, चत्तारि वि मारिश्रा य मे पुरओ । तेसिं मंसेणं मह, रुहिरेण विलिम्पति ॥ २२१ ॥ चुलि नापितुरिव तस्य चोपसर्ग स करोतीति तीब्रम् । न हि ध्यानाचलितो मेरुरिव गृही सुरादेवः ॥ २२२ ।। दृष्ट्वा स्थिरचित्तं त्रिदशस्तं भणति भोः सुरादेव ! । पौषधव्रतादि सर्व धर्म मुश्च मम वचनात् ॥ २२३॥ अन्यथा तव देहे षोडश रोगांश्च प्रक्षिपामीमान् । श्वासः १ कास २ भगन्दर ३ ज्वर ४ दाघ ५ कुक्षिशूलानि ६ च ।। २२४ ॥ अर्शा ७, अजीर्ण ८ तथा दृष्टिशूलं ९ च पृष्ठिशूलं १० च । तथाऽरुचिः ११ श्रवणाक्षिवेदनं १२ कण्डुः १३ खसो रोग: १४ ॥ २२५ ।। तथा जठरस्य च रोगः १५ कुष्ठरोगः १६ एभिरतिग्रस्तः । मृत्वा वेदनया दुर्गतिदुःखं त्वं लप्स्यसे ॥ २२६ ॥ इति कथितेऽपि न क्षुब्धो मनागपि
स निर्भयः सुरादेवः । ततो द्वितीयं तथा तृतीयं वारं जल्पति तं त्रिदशः ॥ २२७ ॥ चिन्तयति सुरादेव एष नरो दुष्टदुष्टकर्मकरः । में कियत् महापापं करोति दुष्टेन भावेन ॥ २२८ ॥ दुष्टेन येन पुत्राश्चत्वारोऽपि मारिताश्च मे पुरतः । तेषां मांसेन मम रुधिरेण
Jain Education International
For Private Personal Use Only
www.jainelibrary.org