Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 178
________________ श्री दशम उद्धासा वर्षमानदेशना। ॥८६॥ महाविदेहम्मि लद्धसुद्धकुला । लहिऊण केवलसिरिं, सिज्झिस्संती विगयकम्मा ॥१९२ ॥ एएसिं सट्टाणं, चरिमं सोऊण अजंबुमुखी । समभावभाविअप्पा, धम्मम्मि परायणो जामो ॥ १९३ ॥ दससड्डाणं चरिश्र, पढेइ निसुणेइ जो सया गुणइ । सो सव्वपावमुक्को, लहेइ भइरेण सिवसुक्खं ॥ १६४ ।। दससड्डाणं चरिश्र, इह परमं मंगलं मुणेअव्वं । सवणेऽवि जस्स विउलं, भवाणं मगलं होइ ॥१६५ ॥ उस्सुत्चाई जं किंचि, दूसणं इह हविज तं सव्वं । सोहंतु सुमहरा खलु, अणभिनिवेसी अमछरियो ॥ १९६ ॥ तवगणगयणदिणिंदा, जुगपवरा सोमसुंदरमुर्णिदा। जेसि जयम्मि भज वि, जसपडहो विजए सजो ॥ १९७॥ तत्तो भइसयनिहिणो, मुणिसुंदरसारिणो जुगपहाणा । सतिगरत्थवणणं, मारी विशिवारिमा बेहिं ॥ १९८॥ असि सया सहस्सा-भिहाणविरुदं परिप्फुरद ( इति पाठान्तरम् )। ततो तिहुणचंदा, सिरिजयचंदा ग(गु)णे मुणियरिंदा । सामसरस्सइविरुदं, संपत्वं जेहिं वायम्मि ॥१६६॥ सिरिरयणसेहरक्खा, गुरुणो गुणस्यणसेहरा यणो जातः ॥ १९३॥ दशश्राद्धानां चरितं पठति निशृणोति यः सदा गणयति । स सर्वपापमुक्तो लभतेऽचिरेण शिवसौख्यम् ॥ १९४ ॥ दशश्राद्धानां चरितमिह परमं मङ्गलं ज्ञातव्यम् । श्रवणेऽपि यस्य विपुलं भव्यानां मङ्गलं भवति ।। १९५ ॥ उत्सूत्रादि यत्किश्चिहूषणमिह भवेत्तत्सर्वम् । शोधयन्तु श्रुतधराः खल्वनभिनिवेशिनोऽमत्सरिणः ॥ १६६ ॥ तपगणगगनदिनेन्द्रा युगप्रवराः सोमसुन्दरमुनीन्द्राः । येषां जगत्यद्यापि यशःपटहो विद्यते सनः | १९७ ॥ ततोऽतिशयनिधयो मुनिसुन्दरसूरयो युगप्रधानाः । शान्तिकरस्तवनेन मारी विनिवारिता यैः ॥ १९८ ॥ येषां सदा सहस्राभिधानविरुवं परिस्फुरति (इति पाठान्तरम् ) । ततत्रिभुवनचन्द्राः श्रीजयचन्द्रा ग (गुणे मुनिवरेन्द्राः । श्यामसरस्वतीविरुदं संप्राप्तं यैर्वादे ॥ १६९ ॥ श्रीरत्नशेखराख्या गुरवो गुणरत्न ॥८६॥ Jain Education in For Private Personal Use Only inelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180