Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ भी वर्षमान दशम उन्नास। देशना। परिप्फुरई / अम्हारिसा जडा जं, कुणंति हरिसं निभवएहिं // 20 // सुहवद्धणेण तेसिं, सीसवयंसेण अप्पमइएण। सिरिवद्धमाबदेसण-गंथो विहिमो हिभट्ठाए // 206 // पनरसवावमम्मी, भद्दवयकिण्हतेरसीदिवसे / सुहवारिरिक्खजोए, विहिनी गंथो पवित्थरभो // 210 // श्रीमन्नन्दिलगोत्रमण्डनमणिः श्रीराजमवाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात्पुण्यैकपाथोनिधिः // 211 // यत्कुर्वन्ति हर्ष निजव्रतैः // 208 // शुभवर्धनेन तेषां शिष्यावतंसेनाल्पमतिकेन / श्रीवर्धमानदेशनामन्थो विहितो हितार्थाय // 20 // पञ्चदशद्वापश्चाशति (1552) भाद्रपदकृष्ण त्रयोदशीदिवसे / शुभवार ऋक्षयोगे विहिती प्रन्थ: प्रविस्तरतः // 21 // इति श्रीतपागच्छाधिराजपरमगुरुश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरत्नशेखरसूरिश्रीलक्ष्मीसागरसूरिश्रीसुमतिसाधुरारिपट्टालङ्करणसम्प्रतिमानविजयमानपरमगुरुश्रीहेमविमलमूरिविजयमानराज्ये श्रीमालकुलकमलकलहंसमालवाधिपश्रीखलचीश्रीगयासदीननृपकोशाधिकारिलघुशालिभद्रविरुदधारिश्रीजावडाभ्यर्थनया पण्डितप्रकाण्डमण्डलीशिरोमणि पं०श्रीसाधुविजयगणिशिष्याणुना पं०शुभवर्धनगणिना प्रणीतायां श्रीवर्धमानदेशनायां श्रावकप्रतिबोधो नाम दशम उल्लासः / / // इति श्रीवर्धमानदेशना समाप्ता / // 7 // JanEducation int For Private & Personal use only Plainelibrary.org

Page Navigation
1 ... 178 179 180