Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
तत्तो । सङ्कविहिपमुहगंथा, रहमा नाणाविहा जेहिं ॥ २०॥ सोहग्गसिरीपवरा, सिरिलच्छीसायरा तो जाया । जेसि मुणीसराणं, महिमं को वण्णिउं तरई ॥२०१॥ तप्पट्टपुन्वपब्वय-दिप्पंतदिणेसरा जुगप्पवरा । सिरिसुमइसाहुसरी-सरा य गुरुणो जयंति जए ॥ २०२॥ सोहग्गजुग्गविजा-किरिआसंविग्गयापहाणेहिं । मूरिगुणेहिं सरिसो, जेसि न हुदीसए
अन्नो ॥ २०३ ।। तप्पट्टे गणवइयो, गुरुणो सिरिहेमविमलसूरिंदा । संपइ जयंति गुरुगुण-संजुत्ता विस्सुमा लोए ॥२०४॥ | सिरिजिणहरिसमुणीसा, पंडिअसिरसेहरा विणेअवरा । जणहरिसं जणयंता, तेसिं जाया निश्रगुणेहिं ॥ २०५॥ तेसिं महामुखीणं, उवमाणं कह समेह सुरसूरी । चउवीसं मुणियो जं, जेसिं विबुहाहिवा जाया ॥ २०६ ॥ तेसिं सीसवयंसा, वायंगणवाइलद्धसुद्धजसा । सिरिसाहुविजयविबुहा, जयंति जयजणिअपडिबोहा ।। २०७॥ तं तेसिं पुजाणं, माहप्पमणुत्तरं शेखरास्ततः । श्राद्धविधिप्रमुखग्रन्था रचिता. नानाविधा यैः ॥ २०॥ सौभाग्यश्रीप्रवराः श्रीलक्ष्मीसागरास्ततो जाताः । येषां | मुनीश्वराणां महिमानं को वर्णयितुं तरति ( शक्नोति ) ? ॥ २०१॥ तत्पट्टपूर्वपर्वतदीप्यमानदिनेश्वरा युगप्रवराः । श्रीसुमतिसाधुसूरीश्वराश्व गुरवो जयन्ति जगति ॥ २०२ ॥ सौभाग्ययुग्यविद्याक्रियासविग्नताप्रधानैः । सूरिगुणैः सदृशो येषां न हि दृश्यतेऽन्यः ॥ २०३ ॥ तत्पट्टे गणपतयो गुरवः श्रीहेमविमलसूरीन्द्राः । सम्प्रति जयन्ति गुरुगुणसंयुक्ता विश्रुता लोके ॥ २०४ ॥ श्रीजिनहर्षमुनीशाः पण्डितशिरःशेखरा विनेयवराः। जनहर्षे जनयन्तस्तेषां जाता निजगुणैः ।। २०५ ।। तेषां महामुनीनामुपमानं कथं समेति सुरसूरिः । चतुर्विशतिर्मुनयो यद्येषां विबुधाधिपा जाताः ।। २०६ ॥ तेषां शिष्यावतंसा वादाङ्गणवादिलब्धशुद्धयशसः । श्रीसाधुविजयविबुधा जयन्ति जगज्जनितप्रतिबोधाः ॥ २०७॥ तत्तेषां पूज्यानां माहात्म्यमनुत्तरं परिस्फुरति । अस्मादृशा जडा
Jain Education int
o nal
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 177 178 179 180