Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
चउपलिआऊ तिअसो,जाभोऽरुणकीलिअविमाणे ॥१८५॥ तत्तो गोममसामी, वीरजिणं पथमिऊण भत्तीए । पुच्छेद तेमलीपिन-भाविगई भविभबोहत्थं ॥१८६॥ साहेइ जियो गोश्रम!, चुरो तमो तेभलीपिप्रातिप्रसो । मितूण कम्मगंठिं, लहिस्सइ सासयं सुक्खं ॥१८७॥ सोऊण तेअलीपिन-चरिमं सिरिमजवुमुणिवसहो । वेरग्गभाविअप्पा, पणमेइ सुहम्मगणहारि ॥ १८८ ॥ इम सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धोण लिहिलं, चरिअं सिरितेप्रलिपिमस्स ॥ १४ ॥
दस सावया य एए, वीरजिणिंदस्स सासणे भणिमा । अक्खोहिमा सुरासुर-नरतिरिघोरोवसग्गेहिं ॥ १६० ।। सन्चे दढसम्मत्ता, परिपालिभवीसवरिसगिहधम्मा । सोहम्मपढमकप्पे, महिड्डिमा सुरवरा जाया ॥ ११॥ चइऊण तो सब्वे, धर्म च विंशतिवर्षाणि । शुमध्यानं ध्यायन स्मरन् पश्चपरमेष्ठिनम् ॥ १८४॥ सौधर्मप्रथमकल्पे समाधिमरणेन स मृतः सन् । चतुःपल्यायुत्रिदशो जातोऽरुणक्रीडितविमाने ॥ १८५ ॥ ततो गौतमस्वामी वीरजिनं प्रणम्य भन्या । पृच्छति तेतलीपितृभाविगतिं भविकबोधार्थम् ॥ १८६ ।। कथयति जिनो गौतम ! च्युतस्ततस्तेतलीपितृत्रिदशः । भित्त्वा कर्मप्रन्थि लप्स्यते शाश्वतं सौख्यम् ॥१८॥ श्रुत्वा तेतलीपितृचरितं श्रीचार्यजम्बूमुनिवृषभः । वैराग्यमावितात्मा प्रणमति सुधर्मगणधारिणम् ॥१८८।। इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं श्रीतेतलीपितुः ।। १८६॥
दश श्रावकाश्चैते वीरजिनेन्द्रस्य शासने भणिताः । अक्षुब्धाः सुरासुरनरतिर्यग्योरोपसर्गः ॥ १६० ॥ सर्वे दृढसम्यक्त्वाः परिपालितविंशतिवर्षगृहधर्माः । सौधर्मप्रथमकरूपे महर्डिकाः सुरवरा जाताः॥ १९१ ।। च्युत्वा ततः सर्वे महाविदहे लब्धशुद्धकलाः । लम्ध्वा केवलश्रियं सेत्स्यन्ति विगतकर्माणः ॥ १९२ ॥ एतेषां श्राद्धानां चरितं श्रुत्वाऽऽर्यजम्बूमुनिः। समभावभावितात्मा धर्मे परा
Jain Education inte
For Private Personel Use Only
alaw.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180