Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
दशम उच्चासः।
वर्षमानदेशना।
॥
५॥
सया कुणंतस्स । चउदस वरिसाई तो, गयाई से सुद्धहिमयस्स ॥ १७६ ॥ पनरसमसमस्संतर-पवट्टमाणस्स तस्स सड्ढस्स। जाया चिंत्ता जागर-माणस्सिम धम्मजागरिमं ॥ १७७ ॥ सहणेण समुद्धारो, मए कमओ दीणदुत्थिमजणाणं । पडिपोसि समग्गं, मए कुडंबं सविहवेण ।। १७८॥ जिण मवणापडिमपुत्थय-लिहणाइ कयं मए सुकयममिभं । अह सावयपडिमानो, कुणेमि ता मे वरं हुजा ॥ १७६ । इन चिंतिऊण चिचे, पोसहसालं पमजिऊण पए । पारोहिऊण विहिणा, कुससंथारं। च सो धन्नो ॥ १८०॥ सिरिवद्धमाणसाहिब-धम्म पडिवजिऊण मावेणं । इक्कारस पडिमानो, पालइ आणंदसड्ड ब्व ॥१८१॥ अइउग्गसङ्कपडिमा-तवेण जाम्रो भईव खीणतणू । संलेहणं कुणंतो, पडिवाइ भणसणं सोऽवि ॥१८२॥ भावित्तु भावणाओ, खमावइत्ता य जीवरासीओ । पाराहणापडागं, पडिवनो सो महासत्तो ।। १८३॥ पडिपालिऊण सम्म, सावगधम्मं च बीसवरिसाई । सुहझाणं झायंतो, समरंतो पंचपरमिट्टि ।। १८४॥ सोहम्मपढमकप्पे, समाहिमरणेण सो ममो संतो। हृदयस्य ॥ १७६ ॥ पञ्चदशसमाया अन्तरे प्रवर्तमानस्य तस्य श्राद्धस्य । जाता चिन्ता जाग्रत इति धर्मजागरिकाम् ॥ १७७ ॥ स्वधनेन समुद्धारो मया कृतो दीनदुःस्थितजनानाम् । प्रतिपोषितं समयं मया कुटुम्ब स्वविभवेन ॥ १७८ ॥ जिनभवनप्रतिमापुस्तकलिखनादि कृतं मया सुकृतममितम् । अथ श्रावकप्रतिमाः करोमि ततो मे वरं भवेत् ॥ १७६ ॥ इति चिन्तयित्वा चित्ते पौषधशाला प्रमृज्य प्रगे। पारुह्य विधिना कुशसंस्तारं च स धन्यः ॥ १८०॥ श्रीवर्धमान कथितधर्म प्रतिपद्य भावेन । एकादश प्रतिमाः पालयत्यानन्दश्राद्ध इव ॥ १८१॥ अत्युप्रश्राद्धप्रतिमातपसा जातोऽतीव क्षीणतनुः । संलेखनां कुर्वन् प्रतिपद्यतेऽनशनं सोऽपि ॥१८२॥ भावयित्वा भावनाः क्षामयित्वा च जीवराशीन् | आराधनापताका प्रतिपन्नः स महासत्त्वः ॥ १८३ ॥ प्रतिपाल्य सम्यक् श्रावक
॥
५॥
Jain Education
For Private Personel Use Only
Einbrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180