Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री
वर्धमान देशना ।
|| 28 ||
Jain Education Inte
-
इब्बभवं सोउं, जाईसरणेण जायसंवेगो । वारिअंतो जणय-मुहेहिं जणेहिं सो कुमरो ॥ १६१ ॥ पुतं ठवि रजे, जगणीजण याहसंजुआ खियं । केवलिपासे दिक्खं, गिण्डिता चितए एवं ॥ १६२ ॥ एगा वि इमा गाहा, भणिश्रा महसुक्खदाइणी जाया । ग्रह सब्वसुअम्मासं, कुणेमि जमणंतफलजणयं ॥ १६३ ॥ सव्वायरेण तत्तो, तेण भगतेय सयलपुवाई | गणइरपयवी पत्ता, विवोहिया बहुविहा मव्वा ॥ १६४ ॥ पुण्णं वयपज्जायं, पालिता पायवावगमणं सो । अयसणमंते गिण्डइ, खामिभजयजीवरासीओ || १६५ || पुब्वभवसंगएणं, असुरेणं तेण वइरतुंडाई । पक्खिभरूवाई तमो, काऊणं तोडिओ स मुणी ।। १६६ ।। पच्छा सीहमगंगा -इसहि उवसग्गओ वि बहुअपरं । स हु खोहिओ महप्पा, ते मुखीसो मं पि मणे || १६७ ।। उवसमिमकसायभरो, सो असुरो पिच्छिऊण जइवेसं । पडिबुद्धो मत्तीए, महूसवं कुण
इति पूर्वभवं श्रुत्वा जातिस्मरणेन जातसंवेगः । वार्यमाणो जनकप्रमुखैर्जनैः स कुमारः ॥ १६१ ॥ पुत्रं स्थापयित्वा राज्ये जननीजनकादिसंयुतः क्षिप्रम् । केवलिपार्श्वे दक्षिां गृहीत्वा चिन्तयत्येवम् ॥ १६२ ॥ एकाऽपीयं गाथा भाणता महासौख्यदायिनी जाता । अथ सर्वश्रुताभ्यासं करोमि यदनन्तफलजनकम् ॥ १६३ ॥ सर्वादरेण ततस्तेन भणता सकलपूर्वाणि । गणधरपदवी प्राप्ता विबोधिता बहुविधा भव्याः ॥ १६४ ॥ पूर्ण व्रतपर्यायं पालयित्वा पादपोपगमनं सः । अनशनमन्ते गृह्णाति क्षामितजगज्जीवराशिक: ॥ १६५ ॥ पूर्वभवसंगतेनासुरेण तेन वज्रतुण्डानि । पक्षिरूपाणि ततः कृत्वा त्रोटितः स मुनिः ॥ १६६ ॥ पश्चात् सिंहमतङ्गजा - दिकैरुपसर्गितोऽपि बहुतरम् । न हि क्षुब्धो महात्मा तेन मुनीशो मनागपि मनसि ॥ १६७ ॥ उपशान्तकषायभरः सोऽसुरः प्रेत्य
For Private & Personal Use Only
+++9184)
दशम उल्लासः ॥
॥ ८४ ॥
jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180