Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
तावसो जामो॥ १५३ ॥ घोरं अनाणतवं, काऊणं कोहकलुसिअप्पा सो । असुरकुमारे देवो, वुड्डो भाया तो जाओ ॥ १५४ ॥ लघुमाया वि जिणुतं, धम्मं सोऊण जायवेरग्गो । पडिवजह पब्वज, वजिअसावजसंजोगो ॥ १५५॥ पालंतो
पब्वज्जं, असुरकुमारेण तेण रोसेणं । हणिमो सिलाइ साहू, उप्पमो पाणए कप्पे ॥ १५६ । सो असुरकुमारसुरो, संसारे * भमिश्र पुण वि असुरसुरो । जामो बीओ सागर-चंदो तुह पाणयाउ चुओ ॥ १५७ ॥ पुन्बमववेरवसमो, असुरकुमारेण
तेण अवहरिउं। मुको महासमुद्दे, सागरचंदो सुओ तुज्झ ॥ १५८ ॥ पुष्वकयपुण्णमो सो, फलयं लहिऊण निग्गमो संतो। एरिसइड्डिसमेभो, समागमो तुह घरे रायं ! १५९ ॥ पुण वि सरोसो असुरो, एअस्सुवसग्गयं सई काही । एआयो कुमरामो, पडिबोहं पाविही तत्तो ॥ १६०॥ क्षामितो गाढम् । क्रोधममुश्चन् स दुःखेन तापसो जातः ।। १५३ ॥ घोरमज्ञानतपः कृत्वा क्रोधकलुषितात्मा स: । असुरकुमारे देवो वृद्धो भ्राता ततो जातः ॥ १५४ ॥ लघुभ्राताऽपि जिनोक्तं धर्म श्रुत्वा जातवैराग्यः । प्रतिपद्यते प्रव्रज्यां वर्जितसावद्यसंयोगः ॥१५॥ पालयन् प्रव्रज्यामसुरकुमारेण तेन रोषेण । इतः शिलया साधुरुत्पन्नः प्राणते कल्पे || १५६ ॥ सोऽसुरकुमारसुरः संसारे भ्रान्त्वा पुनरप्यसुरसुरः । जातो द्वितीयः सागरचन्द्रस्तव प्राणतात् च्युतः॥ १५७ ॥ पूर्वभववैरवशतोऽसुरकुमारेण तेनापहृत्य । मुक्तो महासमुद्रे सागरचन्द्रः सुतस्तव ॥ १५८ ॥ पूर्वकृतपुण्यतः स फलकं लब्ध्वा निर्गतः सन् । ईदृशर्द्धिसमेतः समागतस्तव गृहे राजन् ! ॥ १५६ ॥ पुनरपि सरोषोऽसुर एतस्योपसर्ग सदा करिष्यति । एतस्मात्कुमारात प्रतिबोधं प्राप्स्यति ततः ॥ १६० ॥
Jan Education inte
For Private Personal Use Only

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180