Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 171
________________ य, समप्पए भमिश्रतेमनिवो ।। १३८ ॥ सवाउ भारिभाओ, मिलिमाओ अट्ट तस्स पासम्मि । सोहद ताहिं कुमरो दिसाहि जह मंदरगिरिंदो ॥ १३९ ॥ ततो असिंहणाय, विजाहरचकिणं च पुच्छित्ता । भट्ठहि भजाहि समं, विजाहरपयरपरिभरिभो ॥ १४० ॥ दिप्पंतविमाणठिो , घणवाइअनिभरणायभरिअजयो । संपत्तो निभनयरे, तकालं गयणमग्गेणं ॥ १४१ ॥ दणं तं इड्डि, पमुहअचित्रेण अमित्रचंदेण । पिउणा नयरपवेसो, कराविमो महमहेणं से ।। १४२ ॥ मायपिउपायपोम्मे, पणमिश्र कुमरो निभं गिहं पत्तो। भट्ठकलत्तेहि समं, झुंजइ विविहाइँ सुक्खाई ॥ १४३ ॥ तत्थत्रया पुरम्मी, उजाणे भुवणचंदसव्वविऊ । संपत्तो तव्वंदण-हेउं पत्तो निवो ससुभो ॥ १४४ ॥ मत्तीए तिपयाहिण-पुचि नमिऊण गुरुपए राया । धम्मुवएसं सुच्चा, पुच्छेह कयंजली एवं ॥ १४५॥ सागरचंदकुमारो, अवहरिभो केणिमो ? भणह भयवं ।। ताम् । भानीय कुमारस्य च समर्पयत्यमिततेजोनृपः ॥ १३८ । सर्वा भार्या मिलिता अष्ट तस्य पार्थे । शोभते ताभिः कुमारो दिशाभिर्यथा मन्दरगिरीन्द्रः॥ १३९ ॥ ततश्च सिंहनादं विद्याधरचक्रिणं च पृष्ट्वा । अष्टाभिर्भार्याभिः समं विद्याधरप्रकरपरिकरितः ।। १४० ।। दीप्यमानविमानस्थितो घनवादित्रनिकरनादभृतजगत् । संप्राप्तो निजनगरे तत्कालं गगनमार्गेण ।। १४१॥ दृष्ट्वा तामृद्धिं प्रमुक्तिचित्तेनामितचन्द्रेण । पित्रा नगरप्रवेशः कारितो महामहेन तस्य ।। १४२ ॥ मातापितृपादपो प्रणम्य कुमारो निजं गृहं प्राप्तः। अष्टकलत्रैः समं भुनक्ति विविधानि सौख्यानि ॥ १४३ ॥ तत्रान्यदा पुर उद्याने भुवनचन्द्रसर्ववित् । संप्राप्तस्तद्वन्दनहेतोः प्राप्तो नृपः ससुतः ॥ १४४ ॥ भक्त्या त्रिप्रदक्षिणापूर्व नत्वा गुरुपादौ राजा । धर्मोपदेशं श्रुत्वा पृच्छति कृताञ्जलिरेवम् ॥ १४५ ।। Jan Education intonal For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180