Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 169
________________ ॥ १२२ ॥ पिउणा सद्धिं पत्ता, जिणनमणत्थं च सुंदरी कमा। नेमित्तिउत्तसागर-चंदवरं पिच्छिउं हिट्ठा ॥ १२३ ॥ सिरिसिंहनायचक्की, पच्छावे तम्मि आगो तत्थ । निमपणपुचीजुत्तो, जिणपडिमं पणमए हिट्ठो ॥१२४॥ ससिणेहं तं कुमरं, आलावइ सबहुमाणमित्र चक्की । वच्छ! तुम खेमेणं, इहागमो मज्झ पुनेणं ।। १२५ ।। कुमरो भइ सामिम, परिणीआओ इमाउ कनाओ । कत्थ गयाओ अतहा, सो आवासो गो कत्थ ? ॥ १२६ ॥ चक्की साहइ सुंदर !, जलहितडे अमितेप्रखयरिंदो । जो पुचि दिट्ठो तह, भजा से कणगमाल त्ति ।। १२७ ॥ तकच्छिकमलहंसा, पुत्ता कमलुप्पला कुलवयंसा । कमलेण सुवणकता, दहमा हरिमा तुह रहाभो ॥ १२८ ।। तत्तो तं हरिऊणं, वेअड्डे पव्वए गमो झत्ति । संपह तत्थ वि चिट्ठइ, परं सुसीला भुवणकता ।। १२९ ॥ अह उप्पलेण पंच वि, हरियाओ कन्नगाउ एमाओ। आवासो म भक्त्या । सागरचन्द्रं प्रेक्षत उपलक्षयति प्रमुदितः पुनरपि ॥ १२२ ॥ पित्रा सार्द्ध प्राप्ता जिननमनार्थ च सुन्दरी कन्या। नैमित्तिकोक्तसागरचन्द्रवरं प्रेक्ष्य हृष्टा ॥ १२३ ।। श्रीसिंहनादचक्री प्रस्तावे तस्मिन्नागतस्तत्र । निजपश्चपुत्रीयुक्तो जिनप्रतिमां प्रणमति हृष्टः ॥ १२४ ॥ सस्नेहं तं कुमारमालापयति सबहुमानमिति चक्री । वत्स ! त्वं मेणेहागतो मम पुण्येन ।। १२५ ॥ कुमारो भणति स्वामिन् ! परिणीता इमाः कन्याः । कुत्र गताश्च तथा स भावासो गतः कुत्र १॥ १२६ ॥ चक्री कथयति सुन्दर ! जलधितटेऽमिततेजःखचरेन्द्रः । यः पूर्व दृष्टस्त्वया भार्या तस्य कनकमालेति ॥ १२७ ॥ तत्कुक्षिकमलहंसौ पुत्री कमलोत्पलौ कुलावतंसौ । कमलेन भुवनकान्ता दयिता हृता तव रथात् ॥ १२८॥ ततस्तां हत्वा वैतात्ये पर्वते गतो झटिति । संप्रति तत्रापि तिष्ठति परं For Private Person Use Only Miainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180