Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 167
________________ | | कमला १ सिरिमा रंभा ३, विमला ४ तारा ५ मिहाणेणं ॥१०७॥ अम्हाणं जणएणं, अहमया पुच्छिमो निमित्तण्णू। एमासिं पुचीणं, को होही बल्लहो भद्द । १॥१०८॥ नेमित्तिएण भणिअं, सामित्र ! होही सुआवरो तुज्झ । सागरचंदकुमारो, भूमिभरो अमिभचंदसुनो ॥१०॥ घोरंधवारविविणे, मिलिस्सई सो पिमा इस सुणिचा । सकारिऊण नेमित्ति विसज्जेइ तत्कालं ॥११०॥ तत्तो उ सिंहनाओ, राया घोरंधयारविविणम्मि । कारेइ सत्तभूमिम-मावासं दिव्वसिरिवासं ॥ १११॥ तत्थ सुश्रामो तामो, मुक्कामो खेअरेण जणएणं । तामो अम्हे सुंदर !, सो आवासो वणं तं च ॥ ११२।। अम्हाणं पुण्णेणं, नेमित्तिप्रसाहियो तमिह पत्तो । पकुष्णसु पाणिग्गहणं, काऊण अणुग्गहं कुमर 1॥११३॥ इविम्हि भो सरंतो, गाहत्थं तं कुणेइ पंचन्हं । पाणिग्गहणं तासिं, सब्बसुहाणं गुणावासं ।। ११४ ।। पाणिग्गहणं किच्चा, जा चिट्ठइ दण्डः ॥ १०६ ॥ तस्य महानरपतेर्वयं पञ्चापि सुता एताः। कमलो श्रीको रम्भौ विमला तारों ऽभिधानेन । १०७ ॥ अस्माकं जनकेनाथान्यदा पृष्टो निमित्तज्ञः । एतासां पुत्रीणां को भविष्यति वल्लभो भद्र !? || १०८॥ नैमित्तिकेन भणितं स्वामिन् ! भविध्यति सुतावरस्तव । सागरचन्द्रकुमारो भूमिचरोऽमितचन्द्रसुतः ।। १०९ ॥ घोरान्धकारविपिने मिलिष्यति स पितेति श्रुत्वा । सत्कृत्य नैमित्तिकं विसृजति तत्कालम् ॥ ११०।। ततस्तु सिंहनादो राजा घोरान्धकारविपिने | कारयति सप्तभूमिकमावासं दिव्यश्रीवासम् ॥ १११॥ तत्र सुतास्ता मुक्ता खेचरेण जनकेन । ता वयं सुन्दर ! स आवासो वनं तच ॥ ११२ ॥ भस्माकं पुण्येन नैमित्तिककथितस्त्वमिह प्राप्तः । प्रकुरु पाणिग्रहणं कृत्वाऽनुग्रहं कुमार ! ॥ ११३ ॥ अतिविस्मितः स्मरन् गाथार्थ तं करोति पश्चानाम् । पाणिग्रहणं तासां सर्वसुखानां गुणावासम् ॥ ११४ ॥ पाणिग्रहणं कृत्वा यावत्तिष्ठत्यमितचन्द्रनृपपुत्रः । तावन्न प्रेक्षते भवनं Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180