Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 170
________________ दशम उद्धासः। वर्धमान देशना अदिस्सो, कमो महीए तुम मुत्तो ॥ १३० ।। विजाबलेण सवं, तं नाउं हणि उप्पलं दुढे । कनाओ एआओ, गहिऊणमिहागमोऽम्हि अहं ॥ १३१ ॥ इम सुणिम कुमारो सो, रोसाउलमाणसो भणइ ससुरं । ताय ! ममं वेअड्डे, णेसु जहा तं हणेमि दुभं ॥ १३२ ॥ पिउमित्तसुहम्मनिवा-वरोहओ सुंदरिं तो कर्म । परिणित्ता चित्र कुमरो, गाहत्थं सरह मंतु व्य ॥१३३ ॥ तत्तो भ सिंहणाओ, चकी वेअड्डि विमलदारपुरे । कुमरं खेऊण कर-ग्गहणं पुत्तीहि कारेइ ॥१३४॥ बहुरूविणिपमुहाओ, विजाओ अप्पिाओ ससुरेण । सागरचंदो जाओ, साहित्ता खेअराहिवई ।।१३५।। तत्तारिसविजाबल-भुभावलेहि अइप्पयंडो सो । जा जाइ भुवणकता-कताए वालणत्थं च ॥१३६॥ ता अमितेखयरो, गिण्हित्ता झत्ति भुवणकंतं तं । कुमरम्स समप्पेई, सुआवराह खमावेई ॥ १३७ ॥ पुणवि निभाइसिजं, पढमकलत्तं च कमलमालं तं । आणित्ता कुमरस्स सुशीला भुवनकान्ता ।। १२९ ॥ अथोत्पलेन पञ्चापि हृताः कन्यका एताः । आवासश्चादृश्यः कृतो मह्यां त्वं मुक्तः ॥ १३ ॥ विद्याबलेन सर्व तज्ज्ञात्वा हत्वोत्पलं दुष्टम् । कन्या एता गृहीत्वेहागतोऽस्म्यहम् ॥ १३१ ॥ इति श्रुत्वा कुमारः स रोषाकुलमानसो भणति श्वशुरम् । तात ! मां वैताब्ये नय यथा तं हन्मि द्रुतम् ॥ १३२ ॥ पितृमित्रसुधर्मनृपोपरोधतः सुन्दरी ततः कन्याम् । परिणीयैव कुमारो गाथार्थ स्मरति मन्त्र इव ॥ १३३॥ ततश्च सिंहनादश्चक्री वैतान्ये विमलद्वारपुरे । कुमारं नीत्वा करग्रहणं पुत्रीभिः कारयति ।। १३४ ॥ बहुरूपिणीप्रमुखा विद्या अर्पिताः श्वशुरेण । सागरचन्द्रो जातः साधयित्वा खेचराधिपतिः ॥१३॥ तत्साहशविद्यावतभुजाबलैरतिप्रचण्डः सः । यावद्याति भुवनकान्ताकान्ताया वालनार्थ च ॥ १३६ ॥ तावदमिततेजःखचरो गृहीत्वा झटिति भुवनकान्तां ताम् । कुमारस्य समर्पयति सुतापरावं क्षामयति ।। १३७ ॥ पुनरपि निजभागिनेयां प्रथमकलत्रं च कमलमाला ८२॥ Jan Education in For Private Porn Use Only malayong

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180