Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 172
________________ श्री वर्षमान देशना । ॥ ८३ ॥ Jain Education In -113K ••*• -**--•*()*+→ साहेइ केवली तो, सुखेसु एअस्स निव ! चरित्रं ॥ १४६ ॥ खित्ते महाविदेहे, सहोरा दुनि अस्थि वणिअसुश्रा । भगवंता गुणवंता, विवेभवंता विसयरत्ता ॥ १४७ ॥ वुस्स भारिश्रा श्रह - सिणेहजुत्ता सवलहे बाढं । पालइ पइव्वयाए, धम्मं सम्मं कुणेमाणी ॥ १४८ गामंतरम्म पत्ते, बुढम्मि सहोअरम्मि लड्डुभाया । दासं कुणेइ भाउअ - भजाए अन्या एवं ॥ १४६ ॥ निसुखेसु भाउजाए !, मह भाया इह पहम्मि गच्छंतो । दुट्ठेहिं तकरेहिं विद्यासियो ही ! किमिह जायं १ ॥ १५० ॥ तकालं तब्वयणं, सुच्चा से भारिभ्रा मया झति । तत्तो सो लहुभाया, पच्छातावं गो गाढं ।। १५१ ।। जाए कियंतकाले, बुड्डो माया समागमो तत्थ । लहुभायहासजणिधं, सुणेइ भज्जासरूषमिणं ।। १५२ ।। पच्छा कुविभो लहुबं-धवेण बुड्डो खमाविभो गाढं । कोइममुंचंतो सो, दुक्खेणं सागरचन्द्रकुमारोऽपहृतः केनेतो ? भण भगवन् ! । कथयति केवली ततः शृण्वेतस्य नृप ! चरितम् ॥ १४६ ॥ क्षेत्रे महाविदेहे सहोदरौ द्वौ स्तो वणिक्सुतौ । धनवन्तौ गुणवन्तौ विवेकवन्तौ विषयरक्तौ ॥ १४७ ॥ वृद्धस्य भार्याऽतिस्नेहयुक्ता स्ववल्लभे बाढम् | पालयति पतिव्रताया धर्म सम्यक् कुर्वती ॥ १४८ ॥ प्रामान्तरे प्राप्ते वृद्धे सहोदरे लघुभ्राता । हास्यं करोति भ्रातृभार्याया अन्यदैवम् ॥ १४६ ॥ निशृणु भ्रातृजाये ! मम भ्रातेह पथि गच्छन् । दुष्टैस्तस्करैर्विनाशितो ही ! किमिह जातम् ? ॥ १९० ॥ तत्कालं तद्वचनं श्रुत्वा तस्य भार्या मृता झटिति । ततः स लघुभ्राता पश्चात्तापं गतो गाढम् ॥ १११ ॥ कियत्काले वृद्धो भ्राता समागतस्तत्र । लघुभ्रातृहासजनितं शृणोति भार्यास्वरूपमिदम् ॥ ११२ ॥ पश्चात् कुपितो लघुबांधवेन वृद्धः For Private & Personal Use Only दशम उल्लासः । ॥ ८३ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180