Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 166
________________ दशम उनासा वर्धमान देशना। चिंतइ एवं कहि अस्थि ? ॥ 8 ॥ तत्तो कन्नाजुअरह-मुज्झिम कुमरो दिसं गहिता तं । खग्गसहाओ तुरि, विणिग्गो कोउआइण्णो ॥ १०॥ अइदूरे घणगुविले, विविणनिकुंजाम्म कम्मि निसुणंतो । पत्तो म सत्तभूयिम-मावासं पिच्छए गुरुग्रं ॥ १०१॥ गीभाइ तत्थ सोउं, सो सत्तमभूमिआइ संपत्तो। पिच्छेइ पिच्छणिज-स्सिरीउ चित्र पंच कनाओ ॥१०२ ।। जिअमच्छररूवाओ, ताओ दहण विम्हिो कुमरो। चिंतइ काउ इमामो, धमाओ कन्नगाभो ? ॥ १०३ ॥ आसणदाणेणं से, अन्मुट्ठाणाइए कए ताहि । पुच्छेइ किं सरूवं, तुम्हाणं ? इन कुमारो सो ॥ १०४ ॥ ताओ भांति का सुंदर !, सुणेसु अम्हाणमेरिससरूवं । वेअड्डमहासले, सव्वसिरीयं कयामेले ॥ १०५ ॥ सव्वेसिं खयरामां, चकहरो सिंघना दखयरिंदो । रज कुणइ सजं, रिउमहणमहाभुआदंडो ॥ १०६॥ तस्स महानरवहणो, अम्हे पंच वि सुभाउ एमाभो । वीणामृदङ्गगीतानि । प्रतिक्स्मियं गतः स चिन्तयत्येतत्कुत्रास्ति ? ॥ ९९ ॥ ततः कन्यायुतरथमुज्झित्वा कुमारो दिशं गृहीत्वा ताम्। खङ्गमहायस्त्वरितं विनिर्गत: कौतुकाकीर्णः॥१.०॥ अतिदूरे घनगुपिले विपिननिकुञ्जे करिमश्विन्निशृण्वन् । प्राप्तश्च सप्तभूमिकमावासं प्रेक्षते गुरुकम् ॥ १.१॥ गीतानि तत्र श्रुत्वा स सप्तमभूमिकायां संप्राप्तः । प्रेक्षते प्रेक्षणीयश्रिय एव पञ्च कन्याः ॥ १०२ ॥ जिताप्सरोरूपास्ता दृष्ट्वा विस्मितः कुमारः । चिन्तयति का इमा धन्याः कन्यकाश्च ॥ १०३ ।। आसनदानेन तस्याभ्युत्थानादिके कृते ताभिः । पृच्छति किं स्वरूपं युष्माकं ? इति कुमारः सः ॥ १०४ ॥ ता भसन्ति सुन्दर ! शृणु अस्माकमीहशस्वरूपम् । वैताध्यमहाशैले सर्वश्रीणां कृतमेले ।।१०५॥ सर्वेषां खचराणां चक्रधरः सिंहनादखेचरेन्द्रः । राज्यं करोति सज्जं रिपुमथनमहाभुजा ॥८ ॥ Jain Education inte For Private Personal Use Only Indiainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180