Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 165
________________ कुमरो ||, सिनेण जुओ भए तं दिट्टो, पुष्ण ॥ ५ ॥ सुओ से, तुह पडिवक्खो इमो कुमरो ॥ ३१ ॥राएण सुवणकता, तेण तमो पत्थिमा पिउसगासे । ण हु कमलचंदरण्णा, दिखा सा समरविजयस्स ॥ १२ ॥ तत्तो चउरंगणं, सिन्नण जुनो ठिमो समरविजओ । पच्छन नयरवणे, तं कवं अवहरह झत्ति ॥ १३ ॥ मोहेण पुट्ठिलग्गा, तीसे धाची अहं इहं पत्ता । ताव मए तं दिट्ठो, पुण्णेणुवलक्खिमो अधुवं ॥९४ ।। तत्तो काउमणुग्गह-मश्रो समरविजयो सुवणकंतं । मह पुत्ति गिण्हिता, परिणेसु अईव अणुरतं ॥६५॥ तं सुणि समरविजो, तं कनं आणिऊण कुमरस्स । अप्पेह तो कुमरो, परिणइ तं कमगं झत्ति ।। ६६ ॥ सागरचंदकुमारो, संतोसिन समरविजयनिवपुत्रं । बहुमाणदाणपुचि, विसञ्जए सउरगमणथं ॥ १७ ॥ तम्मि रहे उपविट्ठो, कुमरो सह चेव भुवणकताए । कुसवद्धणनयरं पइ, चलिओ ससुरस्स मिलणत्थं ।। ६८॥ मग्गे जंतो दरे, सुणेइ वीणामयंगगीमाई । अइविम्हयं गमो सो, तिष्ठति कन्या ॥९० ॥ अथान्यदा सुदर्शनराजो राज्यं करोति शैलपुरे । समरविजयः सुतस्तस्य तव प्रतिपक्षोऽयं कुमारः ॥९१ ।। रागेण भुवनकान्ता तेन ततः प्रार्थिता पितृसकाशे । न हि कमलचन्द्रराजेन दत्ता सा समरविजयस्य ॥ ९२ ॥ ततश्चतुरजेण सैन्येन युतः स्थितः समरविजयः । प्रच्छन्नं नगरवने तां कन्यामपहरति झटिति ॥९३ ॥ मोहेन पृष्ठिलमा तस्या धान्यहमिह प्राप्ता । तावन्मया त्वं दृष्टः पुण्येनोपलक्षितश्च ध्रुवम् ॥ ९४ ।। ततः कृत्वाऽनुग्रहमतः समरविजयतो भुवनकान्ताम् । मम पुत्रीं गृहीत्वा परिणयातीवानुरक्ताम् ।। ९५ ॥ तच्छ्रुत्वा समरविजयस्ता कन्यामानीय कुमारस्य । अर्पयति ततः कुमारः परिणयति तां कन्यकां झटिति ॥ ९६ ॥ सागरचन्द्रकुमारः संतोष्य समरविजयनृपपुत्रम् । बहुमानदानपूर्व विसृजति स्वपुरगमनार्थम् ॥ ६७ ॥ तस्मिन् रथे उपविष्टः कुमारः सहैव भुवनकान्तया । कुशवर्धननगरं प्रति चलितः श्वशुरस्य मिलनार्थम् ॥ ९८॥ मार्गे यान् दूरे शृणोति Jain Education in For Private Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180