Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
धम्मुक्यारं, समरतो तस्स मुखिवारिंदैस्स । विम्हिअहिप्रमो चिट्ठइ, जाव अरण्णम्मि सो कुमरो ॥ ७७ ।। तत्थेव ताव कम्हा, कत्तो वि समागयं महासिन्नं । पारिवेढिऊण कुमरं, भोइ इन परुसभासाए ।। ७८ ॥रेरे! हणंत सुहडा 1, कुमरमिणं पावकारिणं सिग्धं । जं समरविजयकुमरो, रुट्ठो कालु व इमस्सुवरि ॥ ७९ ॥ गाहत्थस्सरणाओ, कुमरो तं मीइमवगणितो भ। कस्स वि सुहडस्स रहे, गिन्हइ दुधमत्थसत्थजुमं ॥ ८०॥ शुज्झते तम्मि महा-सुहडे सत्थाहया वि के वडिआ। के वि पलाणा बाणा-हया हयासा खणणं पि ॥८१॥ किंबहुणा ? सव्वं पि हु, तं सिनं सव्वो दुभं नहूँ। उग्गच्छंते सरे, किं चिदुइ अंधयारभरो १ ॥२॥ निमसिनं भजंतं, दहणं समरविजयकुमरो सो । रोसेणं झुज्झउं, समुडिओ मत्तवालु ब्व ।। ८३ ।। झुझताणं तेसिं, परुप्पर मत्तमयगलु ब्व मिसं । जयलच्छी चिंतेई, वरेमि के ? संसयं
मते यावत् हृदयगतम् । तावत् पुरतो मुनिराजं नो प्रेक्षते त्रिदशरत्नमिव ॥ ७६ ॥ ततो धर्मोपकारं स्मरन् तस्य मुनिवरेन्द्रस्य । विस्मितहृदयस्तिष्ठति यावदरण्ये स कुमारः ।। ७७ ॥ तत्रैव तावदकस्मात्कुतोऽपि समागतं महासैन्यम् । परिवेष्टय कुमारं भवतीति परुषभाषया ॥ ७८ ॥रेरे! हत सुभटाः! कुमारमिमं पापकारिणं शीघ्रम् । यत्समरविजयकुमारो कष्टः काल इवामुष्योपरि ॥७९॥ गाथार्थस्मरणात्कुमारस्ता भीतिमवगणयंश्च । कस्यापि सुभटस्य रथं गृहाति द्रुतमर्थशस्त्रयुतम् ॥८॥ युध्यमाने तस्मिन्महासुभटे शस्त्राइताः केऽपि पतिताः । केपि पलाविता बासाहता हताशाः पणेनापि ॥ ८१॥ किंबहुना ? सर्वमपि हि तत्सैन्यं सर्वतो द्रुतं नष्टम् । उद्गच्छति सूरे किं तिष्ठत्यन्धकारभरः ॥ ८२॥ निजसैन्यं भञ्जत् दृष्ट्वा समरविजयकुमारः सः।
Jain Education in
For Private Personal Use Only
we.jainelibrary.org

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180