Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
सुत्तो रयणीए मह, पडिबुद्धो जा पभायम्मि ॥ ६१ ॥ ता अप्पाणं कम्मि चि, महसेलसिलायतमि दवणं । चिंता कस्थ गिह तं ?, कत्थ. पित्रा कमलमाला सा.१ ॥ ६२॥ इत्थ गया सा सिजा, चंपगमालाइसपलसामग्गी। कत्थः गया? पुण विभडा, अडवी एसा कहिं ही ही ? ॥ ६३ ।। कुत्थ सिलायलमे, साबमसम्माहसंगमो कत्थ ? । खणमेगं इन: चिंतिम, गाहत्थं सो सरह झत्ति ॥ ६४॥ तं गाहत्यं सरिउं, छुहाप्रिवासाइहमवेअंतो।, विअड़ाए अडवीए, परिरुममा निम्भो संतो ॥६५॥ कत्थ वि एगपएसे, कुमरो म असोगपायवस्स अहे । काउस्सग्गठि मुणि-मेगं ददृण संतुहो ॥६६॥ उत्पन्न विवेगेणं, गंतूर्ण नमिम समणपयपोम्मे । पुच्छइ भय ! कत्तो, जीवाय मुहं भवे होई ? ॥६७: विधएणं से जुग्ग-तणं मुणित्ता मुणी मुणिप्रसारो । धम्मासीसं दाउं, पसाहए तं इस हिअत्थं ।। ६८॥ सयलसुहमहिलसंतो, जीवो मथ प्रतिबुद्धो यावत्प्रभाते ।। ६१॥ तावदात्मानं कस्मिन्नपि महाशैलशिलातले दृष्ट्वा । चिन्तयति कुत्र गृहं तत् ? कुत्र प्रिया कमनमाला सा ? ॥ ६२ ।। कुत्र गता सा शय्या १ चम्पकमालादि सकलसामग्री । कुत्र गता ? पुनर्विकटाऽटव्येषा कुत्र ही ही? ॥ ६३ ।। कुत्र शिलातलमेतत् श्वापदसदिसंगमः कुत्र ? । क्षणमेकमिति चिन्तयित्वा गाथार्थ स स्मरति झटिति ॥ ६४ ॥ तं गाथार्थ स्मृत्वा क्षुधापिपासादिदुःखमविदन । विकटायामटव्यां परिभ्रमति निर्भयः सन् ॥ ६५ ॥ कुत्राप्येकप्रदेशे कुमारश्चाशोकपादपस्याधः । कायोत्सर्गस्थितं मुनिमेकं दृष्ट्वा संतुष्टः ॥ ६६ ॥ उत्पन्नविवेकेन गत्वा नत्वा श्रमणपादपद्मे । पृच्छति भगवन् ! कुतो जीवानां सुखं भवे भवति ? ॥ ६७ ॥ विनयेन तस्य योग्यत्वं ज्ञात्वा मुनितिसारः । धर्माशिषं दत्त्वा प्रकथयति तमिति हितार्थम्
Jain Education
For Private Personal Use Only
answw.jainelibrary.org

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180