Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 159
________________ सिरिसागरचंदकुमरस्स ॥ ४५ ॥ एसा कया पइण्णा, जं इह जम्मम्मि होउ मह भत्ता । सागरचंदो कुमरो, अन्नह सरणं ममं अगणी ॥ ४६ ॥ इम नाऊण पइण्णं, पुत्तीए भुवणमाणुनरनाहो । सागरचंदेण समं, संबंधं कुणइ जा हिट्ठो ॥४७॥ ताव सुसेणेण महा-विजाहरपुंगवेण अवहरिउं । रूवक्खित्तेणं सा, इह प्पएसे समाणीया ॥४८॥ तावेमाए माउल-राया खयराहिवो अमिझतेया। पत्तो अभाइणिजी-विलावमिह सुणिअ अइरुट्ठो ॥ ४६॥ पित्तूण भाइणिार्जि, बलेण तत्तो मिसं श्रमियतेत्रा । रुट्ठो सुसेणविजा-हरं विणासेइ झुन्झम्मि ॥ ५० ॥ एसा य कमलमाला, सा मह भइणीसुमा अहं तीसे । माउलोमिमतेत्रा, सो इन कुमरिंद! जाणेसु ॥ ५१ ॥ कालम्मि तम्मि समरं, नाऊणं अमितेभनिवजणणी । विज्जुलया ससिवेग-प्पमुहेहिं जुत्रा तहिं पत्ता ॥५२॥ अन्नुन्नं पडिवत्ती, सव्वेसि निम्मिश्रा य सव्वेहिं । सागरचंदं गुणान् श्रुत्वा श्रीसागरचन्द्रकुमारस्य ॥ ४५ ॥ एषा कृता प्रतिज्ञा यदिह जन्मनि भवतु मम भर्ता । सागरचन्द्रः कुमारोऽन्यथा शरणं ममाग्निः ॥ ४६॥ इति ज्ञात्वा प्रतिज्ञा पुच्या भुवनभानुनरनाथः । सागरचन्द्रेण समं संबन्धं करोति यावत् हृष्टः ॥४७॥ तावत्सुसेनेन महाविद्याधरपुङ्गवेनापहृत्य । रूपाक्षिप्तेन सेह प्रदेशे समानीता ॥४८॥ तावदेतस्या मातुलराजः खचराधिपोऽमिततेजाः । प्राप्तश्च भागिनेयीविलापमिह श्रुत्वाऽतिरुष्टः ॥ ४६॥ गृहीत्वा भागिनेयीं बलेन ततो भृशममिततेजाः । रुष्टः सुसेनविद्याधरं विनाशयति युद्धे ॥ ५० ॥ एषा च कमलमाला सा मम भगिनीसुताऽहं तस्याः । मातुलोऽमिततेजाः स इति कुमारेन्द्र ! जानीहि ॥५१ ॥ काले तस्मिन् समरं ज्ञात्वाऽमिततेजोनृपजननी । विद्युल्लता शशिवेगप्रमुखैर्युक्ता तत्र प्राप्ता ॥ १२ ॥ अन्योऽन्यं प्रतिपत्तिः Jan Education interna For Private Persone Use Only

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180