Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री
दशम उल्लास:।
वर्धमान देशना।
||७६॥
भवम्मि ॥ ३८॥ परलोए एसु चिन, पाणपिनो होसु इन भणि बाला। पासं गले खवित्ता, अप्पाणं मोभए जाव ॥ ३९ ॥ ताव तहिं पत्तेणं, कुमरेणं छेइओ दुकं पासो । पत्थावे तम्मि तया, पत्तो विजाहरो एगो ॥ ४०॥ तीए कनाए सो, पुच्छइ विजाहरो सरूवामिणं । कुमरेणं तं सवं, पसाहिअं झत्ति से पुरओ ॥ ४१ ॥ खयरो भणेइ सुपुरिस !, अम्हाण को तए महुवयारो । रक्खंतेणं पाणे, एमाए चेव कनाए ॥ ४२ ॥ पुच्छइ कुमरो एसा, का कमा खयर !? सो भाइ एवं । इह अमरदीवमज्झे, अमरपुरं पुरवरं भत्थि ॥ ४३ ॥ सिरिभुवणभाणु राया, रजं पकुणइ तत्थ निरवजं । सरयसमचंदवयणा, पाणपिमा चंदवयणा से ॥४४॥ चउसडिकलाकुसला, जाया सिं कमलमालिमा पुत्ती । तीए गुणे सुणिचा, तदभिमुखं प्रचलितः शृणोत्येवम् । सागरचन्द्रकुमारो भवतु भर्तेह भवे ॥ ३८ ॥ परलोक एष एव प्राणप्रियो भवत्विति भणित्वा बाला । पाशं गले क्षिप्त्वाऽऽत्मानं मुञ्चति यावत् ॥ ३९ ॥ तावत्तत्र प्राप्तेन कुमारेण च्छिन्नो द्रुतं पाशः । प्रस्तावे तस्मिंस्तदा प्राप्तो विद्याधर एकः ॥ ४०॥ तस्याः कन्यायाः स पृच्छति विद्याधरः स्वरूपमिमम् । कुमारेण तत्सर्व प्रकथितं झटिति तस्य पुरतः ॥४१॥ खचरो भणति सुपुरुष ! अस्माकं कृतस्त्वया महोपकारः । रक्षता प्राणानेतस्याश्चैव कन्यायाः ॥ ४२ ॥ पृच्छति कुमार एषा का कन्या खचर ! ? स भवत्येवम् । इहामरद्वीपमध्येऽमरपुरं पुरवरमस्ति ॥ ४३ ॥ श्रीभुवनभानू राजा राज्यं प्रकरोति तत्र निरवद्यम् । शारदसमचन्द्रवदना प्राणप्रिया चन्द्रवदना तस्य ॥४४॥ चतुःषष्टिकलाकुशला जाता तयोः कमलमालिका पुत्री । तया
१ शारदचन्द्रसमवदना.
Jain Education International
For Privat p
anuse only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180