Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 160
________________ श्री वर्षमान देशना। दशम उखासः। ॥७७॥ पिच्छिम, विज्जुन्छया भणइ साणंदं ॥ ५३ ॥ कः कम्पपादपो रत्न-निधिः को वा सुधारसः । अनन्तफलदो लब्धो, योग: सत्पुरुषर्यदि ॥ ५४॥ अम्मो ! सागरचंदो, एसो चिम भमिमचंदनिवपुत्तो। नंदीसरम्मि मलए, जंतीइ मए पुरा विडो ॥५५॥ इन सुणिम कमलमाला, पाइभचित्ता मिस तहिं जाया । निचित्ते चिंचेई, महो! अहो! पुण्णपरिपागो. ॥५६॥ कत्थ इमो कुमरवरो, कत्थाई ? कत्थिमो ममं जोगो । जामोइह अणुकूलो, विही वि किं किं ण हु घडेइ ? ॥ ५७॥ अह अमिभतेअरण्णा, सकुडंबेणं महामहं किच्चा । तीसे पाणिग्गहणं, कराविध सह कुमारेण ॥ ८॥ तव्वयसोणं कुमरो, अमरपुरे मारिभाजुश्रो पत्तो । ससुरेण महपवेसु-छवो मिसं कारिभो तस्स ॥ ५९॥ ससुराइविहिबहुविह-गउरवसहिमो तमो पुरे तत्थ । पुण्णपसाएणं चित्र, मुंजइ विविहार सुक्खाई ॥६०॥ तीए भजाए सह, मोए मुचूण अन्नया कुमरो। सर्वेषां निर्मिता च सर्वैः । सागरचन्द्रं प्रेक्ष्य विद्युल्लता भणति सानन्दम् ॥ १३ ॥ अम्ब ! सागरचन्द्र एष एवामितचन्द्रनृपपुत्रः । नन्दीश्वरे मलये यान्त्या मया पुरा दृष्टः ॥ ५५ ॥ इति श्रुत्वा कमलमाला प्रमुदितचित्ता भृशं तत्र जाता । निजचित्ते चिन्तयत्यहो ! महो ! पुण्यपरिपाकः ॥ १६ ॥ कुत्राय कुमारवरः १ कुत्राहं ? कुत्रायं मम योगः। जातः १ इहानुकूलो विधिरपि किं किं न हि घटयति ? ॥ १७ ॥ अथामिततेजोराजेन सकुटुम्बेन महामहं कृत्वा । तस्याः प्राणिग्रहणं कारिवं सह कुमारेण ॥ १८॥ तद्वचनेन कुमारोऽमरपुरे भार्यायुक्तः प्राप्तः । श्वशुरेण महाप्रवेशोत्सवो भृशं कारितस्तस्य ॥ ५९॥ श्वशुरादिविहितबहुविधगौरवसहितस्ततः पुरे तत्र । पुण्यप्रसादेनेव भुनक्ति विविधानि सौख्यानि ॥ ६०॥ तया भार्यया सह भोगान भुक्त्वाऽन्यदा कुमारः। सुप्तो रजन्या. भा॥७७॥ Jain Education in For Private & Personal use only a w.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180