Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
दशम माउलास..
श्री वर्धमान देशना ।
॥ ७८॥
सम्म कुणेइ जिणधम्मं । धम्मेण विणा कत्तो, अत्थो कामो अ मुक्खो ?॥६६॥ धम्मदुमस्स हु मूलं, सम्मत्तं चित्र विवाहि लोए । सयलो वि को धम्मो, सम्मत्तेणं विणा विहलो ।। ७०॥ देवगुरुधम्मरूवं, तत्चतिगं सद्दहेइ जो जीवो। सम्म सम्मइंसण-मवखायं से सुपुण्णस्स ॥ ७१ ॥ जिभरायामट्ठारस-दोसो म जहडिअत्थसंवाई। तेलुकपूणिजो, सवण्णू देवया ननो ॥७२॥ पंचमहन्वयजुत्ता, सामाइअसंठिा य निग्गंथा। धम्मुवएसपरा तह, गुरुनो भणिया गयकसाया ॥७३॥ दुग्गइपडतजिनगण-धरणामो भणिजए जो धम्मो । सो संजमाइदसविह-मेमो भणियो जिणिंदेहिं ।। ७४ ॥ इन जाणिम सम्म, तत्तं धम्मस्स मुणिसयासम्मि । पडिवजेइ कुमारो, जीवाजीवाइ पुण मुणई ॥७५॥ पुण वि अ कुमरो किंचि वि, पुच्छिउमुञ्जमह जाव हिमयगयं । ता पुरओ मुणिरायं, णो पिच्छइ तिसरयणु व्व ।। ७६ ॥ तत्तो ॥ ६८ ॥ सकलसुखमामिलषन् जीवः सम्यकरोति जिनधर्मम् । धर्मेण विना कुतोऽर्थः कामश्च मोक्षश्च १ ॥६६॥ धर्मद्रुमस्य हि मूलं सम्यक्त्वमेव व्याख्यातं लोके । सकलोऽपि कृतो धर्मः सम्यक्त्वेन विना विफलः ॥ ७० ॥ देवगुरुधर्मरूपं तत्त्वत्रिकं भवाति यो जीवः । सम्यक् सम्यग्दर्शनमाख्यातं तस्य सुपुण्यस्य ॥ १॥ जितरागाष्टादशदोषश्च यथास्थितार्थसंवादी । त्रैलोक्यपूजनीयः सर्वज्ञो देवता नान्यः ॥ ७२ ॥ पञ्चमहाव्रतयुक्ताः सामायिकसंस्थिताश्च निर्मेन्थाः । धर्मोपदेशपरास्तथा गुरवो भणिता गतकषायाः ॥ ७३ ॥ दुर्गतिपतज्जीवगणधारणाद् भण्यते यतो धर्मः। स संयमादिदशविधभेदो भणितो जिनेन्द्रः ॥ ७४ ॥ इति झात्वा सम्यक्त्वं तत्त्वं धर्मस्य मुनिसकाशे । प्रतिपद्यते कुमारो जीवाजीवादि पुनर्जानाति ॥ ७५ ॥ पुनरपि च कुमारः किञ्चिदपि प्रष्टुमुद्य
॥७८॥
Jain Education int
o nal
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180