Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 156
________________ श्री वर्षमान देशना । दशम उनास: ॥७ ॥ चंदकला, चंदकलाविमलसीलसंपन्ना । जाया जाया तस्स य, निम्मावा पत्तबहुसाया ॥२३॥ सागरचंदो निल-लागरचंदो पसत्थगुणविंदो । तेसिं पुत्तो दित्तो, जुत्तो पयडप्पयावेण ॥ २४ ॥ तं रूवं तेऽवि गुणा, तं सोहग्गं भुनावलं तं च । तम्मि कुमारे जायं, अन्नस्थ ण दीसए जं च ॥ २५॥ लीलाइ महगइंदं, दमेइ उन्नालए बलीणं पि । रक्खसजक्खपिसायप्पमुहाणमगंजणिजो सो ॥ २६ ॥ अह अन्नया कुमारो, पक्कीलिंदो पुरे जहिच्छाए। पिच्छह एगं पुरिसं, सग्गठिएगले. हजुनं ॥ २७॥ गंतूण तो कुमरो, पुच्छह लेहे इमम्मि किंअस्थि । सो भणा कुमर । एगा, गाहा इह अस्थि अप्पुव्वा ।। २८ ।। सो भणइ गाहमेअं, मज्झ समप्पेसु सो पसाहेइ । पणसयदीबारेहिं, गाहा लग्भइ इमा कुमर ! ॥ २६ ॥ दीवारपणसयाई, समप्पिऊणं तमो कुमारो से । पमुइमचित्तो गिन्हइ, तं गाई तिसरयणु व्व ॥ ३० ॥ सा चेयम्चन्द्रकलाविमलशीलसंपन्ना । जाता जाया तस्य च निर्माया प्राप्तबहुसाता ॥ २३ ॥ सागरचन्द्रो निजकुलसागरचन्द्रः प्रशस्तगुणवृन्दः । तयोः पुत्रो दीप्तो युक्तः प्रकटप्रतापेन ॥ २४ ॥ तद्रूपं तेऽपि गुणास्तत्सौभाग्यं भुजावलं तच्च । तस्मिन् कुमारे जातमन्यत्र न दृश्यते यश्च ॥ २५ ॥ लीलया महागजेन्द्र दाम्यति उमालयति बलिनमपि । राक्षसयक्षपिशाचप्रमुखानामगञ्जनीयः सः ॥ २६ ॥ अथान्यदा कुमारः प्रक्रीडन् पुरे यथेच्छम् । प्रेक्षत एकं पुरुष वंशाप्रस्थितैकलेखयुतम् ॥ २७ ॥ गत्वा ततः कुमारः पृच्छति लेखेऽमुष्मिन् किमस्ति ।। स भणति कुमार ! एका गाथेहास्त्यपूर्वा ॥ २८॥ स भणति गाथामेतां मम समर्पय स प्रकथयति । पञ्चशतदीनारैर्गाथा सभ्यत इयं कुमार ! ॥ २६ ॥ दीनारपञ्चशतानि समर्प्य ततः कुमारस्तस्य । प्रमुदितचित्तो गृह्णाति तां गायां ॥ ७५॥ Jain Education in For Private Personel Use Only m ainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180