Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 135
________________ नवम उखासः। वर्धमानदेशना। सत्तं । अणंतदुक्खस्स हवेउ मूलं, तं चेत्र सत्तं करुणाविउत्तं ॥११॥ तो कि जो पकुणेह सत्तं, कद्वेऽवि णो मुंचइ नितए । हिअं परेसिं च हवेइ सो दु, भीमुच देवाण वि माणणिजो ॥ १२ ॥ इहेव दीवे कमलाभिहाणे, पुरम्मि राया हरिवाहणोऽथि । भजाऽणवजा चित्र मालई से, सत्ताहिओ सिं तणुप्रो अ भीमो ॥ १३ ॥ अहऽनया भीमकुमारो सो, वणम्मि पत्तो कुसुमाकरम्मि । धम्मं सुणित्ता अरविंदसाहु-पासम्मि सम्म पडिवजए अ॥१४॥ कावालिओ कोऽवि कुमारगेहे, गंतूण किच्चा विअणं कयाई । मुत्तूणमग्गे फलपुप्फयाई, भीम कुमारं इह विनवेइ ।। १५ ।। मए जयक्खोहकरीइ पुव्व-सेवा कया बारस वच्छराई । विजाइ ता किण्हचउद्दसीए, साहेउमिच्छमि कुमार ! तं च ॥ १६ ॥ तो तुम सबजणावयार-परायणो उत्तरसाहगो मे हवेसु तत्थेव कुमार ! विजा, सिज्झेइ सत्त्रम् । अनन्तदुःखस्य भवेन्मूलं तदेव सत्त्वं करुणावियुक्तम् ॥ ११ ॥ ततः कृपां यः प्रकरोति सत्त्वं कष्टेऽपि नो मुश्चति चिन्तयेच्च । हितं परेषां च भवेत्स हि भीम इव देवानामपि माननीयः ।। १२ ॥ इहैव द्वीपे कमलाभिधाने पुरे राजा हरिवाहनोऽस्ति । भार्याऽनवद्या चैव मालती तस्य सत्त्वाधिकस्तयोस्तनुजश्च भीमः ॥१३॥ अथान्यदा भीमकुमारकः स वने प्राप्तः कुसुमाकरे । धर्म श्रुत्वाऽरविन्दसाधुपाचे सम्यक् प्रतिपद्यते च ॥ १४ ॥ कापालिकः कोऽपि कुमारगेहे गत्वा कृत्वा विजनं कदाचित् । मुक्त्वाऽमे फलपुष्पाणि भीमं कुमारमिति विज्ञपयति ॥ १५ ॥ मया जगत्क्षोभकर्याः पूर्वसेवा कृता द्वादश वर्षाणि । विद्यायास्ततः कृष्णचतुर्दश्यां साधयितुमिच्छामि कुमार ! तां च ॥ १६ ॥ ततस्त्वं सर्वजनोपकार Jain Education in For Private Personal Use Only inlibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180