Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 152
________________ भी नवम उदासः। बमान देशना। सभो, साहे से भाविगई अणुत्तरं । चुनो सुहम्माउ अ नंदिसीपिमा, सुरोऽपवगं गमिही अकम्मो ॥१.४॥ भवे | विरचो जिणधम्मरत्तभो, जाओ सुहम्म पसमेह मावो । जंबू मुर्णिदो इच नंदिशीपिया-चरितमे सणिऊण संजयो ॥१०५॥ इन सिरिलच्छीसापर-सूरीसरसाहुविजयसीसेण । सुहवद्धणेण लिहिलं, चरिअं सिरिनंदिणिपिअस्स ॥१०६॥ श्रीममन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ १०७ ॥ ॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां नन्दिनीप्रियश्रावकप्रतिबोधो नाम नवम उल्लासः समाप्तः ॥ ॥७३॥ कल्पे, अरुणवरविमाने सोऽपि जातः सुपर्वा ॥ १०३ ॥ पृष्टो जिनेन्द्रो गणधारिणा ततः कथयति तस्य भाषिगतिमनुत्तगम् । च्युतः सौधर्माच नन्दिनीप्रियः सुरोऽपवर्ग गमिष्यत्यकर्मकः ।। १०४ भवे विरक्तो जिनधर्मरक्तो जातः सुधर्माणं प्रणमति भावतः । जम्बूर्मनीन्द्र इति नन्दिनीप्रिय चरित्रमेतच्छुत्वा संयतः ॥ १०५ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाघुविजयशिध्येण । शुभवर्धनेन लिखितं चरितं श्रीनन्दिनीप्रियस्य ।। १०६ ॥ ॥ इति नवम उल्लासः ॥ ॥७३॥ Jan Education in For Private BPersonal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180