Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
नवम उदासः
वर्धमानदेशना।
॥७२॥
सुसिक्खं जिणरायमासिकं । खवित्तु कम्माई भवन्जिमाई, अयंतसुक्खं सिवसंपर्य गओ ॥ ११॥ काऊण रजं सुइरं नरिंदो भीमो नएणं समए सपुत्तं । रजे ठवित्ता पडिवज दिक्खं, कम्मक्खएणं पगमो अ मुक्खं ॥१२॥
जिणोवएसं सुणिऊण भावो पाणंदसड्डो विव जायवासणो । सम्मत्तरम्मं चित्र नंदिणीपिया, गिहत्थधम्म पडिवजए सया ॥६३ ।। संपुच्छिऊणं पसिणे अणेगे, नाऊण जीवाइविभारसारं । सं जीविध सो सहलं मुणंतो, वंदित्तु वीरं सगिहम्मि पत्तो ।। ९४ ॥ जिणेण जाईमरणाहिवाहि-जराविमुक्केण को विहारो । जिणुत्तधम्म पकुणेइ सम्म, सभारिनो सो सकुडंबनो अशा चउद्दसेवं वरिसा गया से, सम्म कुणंतस्स जिविंदधम्म । दोसाइ अग्गेमणवच्छरस्स, मज्झम्मि जाया इस चित्तचिंता ।। ६६ ॥ चिंता कया एव च कालं, मए कुडंबम्स घणाइएहिं । कुबेमि सड्ढप्पडिमातवं चे, तमो ततः पिता ददाति श्रिया सज्जम् ॥ ९॥ स्वयं गृहीत्वा हरिवाहनो नृपो दीक्षां सुशिक्षां जिनराजभाषिताम् । क्षपयित्वा कर्माणि भवार्जितान्यनन्तसौख्यां शिवसंपदं गतः ॥ ९१ ॥ कृत्वा राज्यं सुचिरं नरेन्द्रो भीमो नयेन समये स्वपुत्रम् । राज्ये स्थापयित्वा प्रतिपद्य दीक्षां कर्मक्षयेण प्रगतश्च मोक्षम् ॥ ९२ ॥
जिनोपदेशं श्रुत्वा भावत आनन्दश्राद्ध इव जातवासनः । सम्यक्त्वरम्यमेव नन्दिनीप्रियो गृहस्थधर्म प्रतिपद्यते सदा ॥ १३ ॥ संपृच्छय प्रभाननेकान् ज्ञात्वा जीवादिविचारसारम् । स्वं जीवितं स सफलं जानन् वन्दित्वा वीरं स्वगृहे प्राप्तः ॥ ९४ ॥ जिनेन
जातिमरणाधिव्याधिजराविमुक्तेन कृतो विहारः । जिनोक्तधर्म प्रकरोति सम्यक् सभार्यः स सकुटुम्बकश्च ॥९५॥ चतुर्दशैवं वर्षाणि | गतानि तस्य सम्यकुर्वतो जिनेन्द्रधर्मम् । दोषायामप्रेतनवत्सरस्य मध्ये जातेति चित्तचिंता ॥६६॥ चिन्ता कृतैतावन्तं च कालं
॥७२॥
Jain Education the
For Paes Personal use only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180