Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
अथ दशम उल्लासः
मह पंचमो मणहरो, साहइ सिरिअञ्जजघुमुणिपुरो। तेअतिपिल्स चरित्रं, भविभाणं बोहणडाए ॥१॥ इह भारहम्मि वासे, सावत्थी णाम अस्थि वस्नयरी । परकेउतजसीहि, तजेह सिरीइ जा सग्गं ॥१॥ तस्य पुरुज्माणवणे, * नामाविहकुसुमफलभराइण्णे । कुट्ठय अभिहागणं, मनोहरं चेहभं अस्थि ॥३॥ पडिवक्खलक्खपक्ख-प्पयरमहंमोधिमहहामेरूगिरी । नीईई कुखाइ रजं, जिनसत्तू नरबई वज॥४॥ माहावई समिद्धो, सुपसिद्धो तेभलीपिमा तत्थ । चउसाहिगुणसमेना, नेमा से फग्गुणी भा॥५॥ अट्ठावचकोडीमो, चउरो ववसायवायभूमिगया। तह गोउला य चउरो, पत्ते मंदिरे तस्स ॥६॥ अबाउ बहुविहामओ, आणंदस्सेव से समिद्धीभो । सो घनो निवममो, कयउभो भुंजए मोए ॥७॥
अथ पञ्चमो गणधरः कथयति श्रीचार्यजम्यूमुनि(नेः)पुरतः । तेतलिपितुः चरितं भविकानां बोधनार्थाय ॥ १ ॥ इह भारते वर्षे श्रावस्ती नामास्ति वरनगरी । गृहकेतृतर्जनीभिस्त यति श्रिया या स्वर्गम् ॥ २॥ तत्र पुरोद्यानवचे नानाविधकुसुमफलभराकर्णेि । कोष्ठकमभिधानेन मनोहरं चैत्यमस्ति ॥ ३ ॥ प्रतिपक्षनक्षपक्षप्रकरमहाम्भोधिमथनमेरुगिरिः । नीत्या करोति राज्यं जितशत्रुर्नरपतिवर्यम् ॥ ४ ॥ गाथापतिः समृद्धः सुप्रसिद्धस्तेतलीपिता तत्र । चतुःषष्टिगुणसमेवा शेया तस्य फल्गुनी भार्या ॥ ५ ॥ अष्टापदकोट्यश्चतस्रो व्यवसायव्याजभूमिगताः । तथा गोकुलानि च चत्वारि प्रत्येक मन्दिरे तस्य ॥ ६ ॥ अन्या बहुविधा मानन्दस्येव नस्य
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180