Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
मणुस्सं सहलं हविजा ॥९७॥ विमंसिऊणं इम सो पभाए, संतोसिऊयं सयले समग्गे । कुडंबमार गिहमारखिचो, जिम्मि पुचम्मि 'खिवेइ खिप्पं ॥ १८ ॥ स पोसहागारमशिंदणिजं, पमाजिऊणं कुससस्थरम्मि । ठिमो बहुत्वं पुण वीरधम्म, पवजिऊणं च जिथं सरंतो ।। ६६ ॥ कुण्ड सड्ढप्पडिमाउ सम्म, विसुद्धसद्धाइ पसंतचित्तो । नेओ अ सडप्पडिमाविमारो, सन्चो भाणंदचरित्तो ॥१०॥ कयम्मि सन्चप्पडिमा तवम्मि, नाऊण दे किरिश्राविहीणं । तो स सड्ढोऽणसणं गहिता, संलेहणं चेव जिणं सरंतो ॥ १.१॥ सब्बोवसग्गेहि समुझि सो, जिणिंदधम्मं वरिसाई वीसं । किच्चा तमो भावणमाविअप्पा, सरित्तु वीरं परमिद्विमंतं ॥ १०२ ॥ अइसुहजिबझासे वट्टमायो जिणायो, उपसमिप्रकसाओ मुक्कसानो ममो भ। इह चउपलियाऊ रम्मसोहम्मकप्पे, अरुणवरविमाणे सोऽवि जामो सुपब्बो ॥१.३॥ पुट्ठो जिमिंदो गणहारिणा मया कुटुम्बस्य धनादिकैः । करोमि श्राद्धप्रतिमातपश्चेत्ततो मानुष्यं सफलं भवेत् ॥ ७॥ विमृष्येति स प्रभाते संतोष्य स्वजनान् | समप्रान् । कुटुम्बमारं गृहभारक्षिप्तो ज्येष्ठे पुत्रे क्षिपति क्षिप्रम् ॥९८॥ स पौषधागारमनिन्दनीयं प्रमृज्य कुशस्त्रस्तरे । स्थितो यथोकं पुनरिधर्म प्रपद्य च जिनं स्मरन् ।। ९९ ।। करोति श्राद्धप्रतिमाः सम्यग्विशुद्धश्रद्धया प्रशान्तचित्तः । ज्ञेयश्च श्राद्धप्रतिमाविचारः
सर्वश्वानन्दचरित्रतश्च ॥ १०॥ कृते सर्वप्रतिमातपसि ज्ञात्वा देहं क्रियाविहीनम् । ततः स श्राद्धोऽनशनं गृहीत्वा संलेखनां चैव FI जिनं स्मरन् ॥ १०१॥ सर्वोपसर्गः समुज्झितं स जिनेन्द्रधर्म वर्षाणि विंशतिम् । कृत्वा ततो भावनाभावितात्मा स्मृत्वा वीर * परमेष्ठिमन्त्रम् ॥ १०२ ॥ अतिशुभजिनध्याने वर्तमानो जिनाज्ञः, उपशामितकषायः मुक्तसादो मृतश्च । इह चतुःपक्ष्यायू रम्यसौधर्म
Jan Education Intallonal
For Private Personal Use Only
www.iainelibrary.org

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180