Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री
नवम उन्नासः।
वर्षमानदेशना।
॥७२॥
एमो समग्गोऽवि सुपुत्तियाहिं, कराविमो सव्वुवयारो ते । अदिस्सरूवेण मए पुरस्स, लोगो अदिस्सो अ को खणेणं ॥ ७८ ॥ सुवण्णपोम्मम्मि ठिओ पुरस्सु-जाणे गुरू केवलनाणमाए । भीमेण तेणं समयम्मि तम्मि, सुभो तो सो पगमो पमोअं ॥ ७९ ॥ भीमो तो रक्खसभूवजुत्तो, गओ गुरूणं पयवन्दणत्थं । धम्मोवएसं सुगुरूण सम्म, सुइ भावेण विसुद्धमावो ।। ८०॥ तया तहिं कोऽवि महागइंदो, समागमो गजरवं कुणंतो । दडूण तं सबसहा विखुद्धा, दिट्ठीइ जाओ कुमरस्स संतो ॥८१॥ वुत्तं मुणिंदेश गइंदरूव-धारी इमो जक्खवरो कुमारं । नाऊण पत्तो इह भीमसव्व-गुणाणुराएण वसीकयप्पा ॥ ८२॥ कालीगिहाम्रो पडिपुत्तरक्खा-कए हु जक्खेण इमेण पुग्छि । समाणिो झत्ति इहेव भीमो, मोगाविभो पुत्तसुओ इमाओ॥८३ ॥ गुरूहि एवं भणिम्मि जक्खो, गइंदरूवं चइऊण झत्ति । पसाहए सच्चमिणं गुरुत्तं, तहा समग्रोऽपि सुपुत्रिकाभिः कारितः सर्वोपचारस्ते । अदृश्यरूपेण मया पुरस्य लोकोऽदृश्यश्च कृतः क्षणेन ॥ ७८ ॥ सुवर्णपद्मे स्थितः पुरस्योद्याने गुरुः केवलज्ञानभानुः। भीमेन तेन समये तस्मिन् श्रुतस्ततः स प्रगतः प्रमोदम् ॥ ७९ ॥ भीमस्ततो राक्षसभूपयुक्तो गतो गुरूणां पादवन्दनार्थम् । धर्मोपदेशं सुगुरूणां सम्यक् शृणोति भावेन विशुद्धभावः॥८॥ तदा तत्र कोऽपि महागजेन्द्रः समागतो गर्जारवं कुर्वन् । दृष्ट्वा तं सर्वसभा विक्षुब्धा दृष्टया जातः कुमारस्य शान्तः ॥ ८१ ॥ उक्तं मुनीन्द्रेण गजेन्द्ररूपधारी अयं यक्षवरः कुमारम् । ज्ञात्वा प्राप्त इह भीमसर्वगुणानुरागेण वशीकृतात्मा ॥ ४२ ॥ कालीगृहात् प्रतिपुत्ररक्षाकृते हि यक्षेणानेन पूर्वम् । समानीतो झटितीहैव भीमो मोचितः पुत्रसुतोऽस्मात् ।। ८३ ॥ गुरुभिरेवं भणिते यक्षो गजेन्द्ररूपं त्यक्त्वा झटिति । प्रकथयति
१ प्रतिपुत्रः-पौत्रः
॥७१॥
Jain Education
For Private para
Use Only
malayong

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180