Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री बमानदेशना।
नवम उद्धासः।
॥७०॥
विलयं समेइ ॥ ६४ ॥ भोइ भीमो नणु कस्स कोई, यो होइ वेरी इस तं मुणेसु । सुहाइँ दुक्खाइ हवंति लोए, पुन्वन्जिएहिं निकम्मएहिं ॥६५॥ तमो तुम मुंच सुदीनमेणं, इच्चाइ तेणं बहु साहिओऽवि । जया ण मुंचेह नरं इमं सो, तया कुमारेण नरो गहीभो ।। ६६ ॥ तो तयाणिं समरम्मि घोरे, जाए पहारेहि कुमारगस । सो नारसिंहो अइपीडिअंगो, गओ अदिस्सत्तणमित्थ झत्ति ॥ ६७ ॥ तो निम्भो तेण नरेण सदि, गओ कुमारो निवमंदिरम्म । तत्थ डिभा पुत्तलिभाउ तस्स, समुडिऊणं कुणए सुभत्तिं ॥ ६८ ॥ भिंगारमाणेइ जलत्थमेगा, मुंचेइ अन्ना पयपोषणं से । सीहासणं चेव परा तहऽना, पक्खालए पायतले करहिं ॥ ६६ ॥ अन्ना पसाहेइ कुमार ! सिग्धं, तुम मिणाणं विहिथा कुणेसु । तहाऽवरा भासह वीमराय-पूनं इमेहिं कुसुमाइएहिं ।। ७० ॥ तो कुमारं इअरा भणेइ, भुजेसु एवं चिम दिब्बभुजं । इमेहि दिव्वाहरशं- ||* नूनम् । पराभवो मम हृदयायेन कुमार ! क्षिप्रं विलयं समेति ॥ ६४ ॥ भणति भीमो ननु कस्यापि कोऽपि नो भवति वैरीति त्वं जानीहि । सुखानि दुःखानि भवंति लोके पूर्वार्जितेनिजकर्मभिः ॥ ६५॥ ततस्त्वं मुश्च सुदीनमेनमित्यादि तेन बहु कथितोऽपि । यदा न मुञ्चति नरमिमं स तदा कुमारेण नरो गृहीतः ॥ ६६ ॥ ततस्तदानीं समरे घोरे जाते प्रहारैः कुमारकस्य । स नरसिंहोऽतिपीडिताङ्गो गतोऽदृश्यत्वमत्र ज्ञाटिति ।। ६७॥ ततो निर्भयतेन नरेण साधं गतः कुमारो नृपमन्दिरे । तत्र स्थिताः पुत्तलिकास्तस्य समुत्थाय कुर्वन्ति सुभक्तिम् ॥ ६८ ॥ भृङ्गारमानयति जलार्थमेका मुश्चत्यन्या पादधावनं तस्य । सिंहासनमेव परा तथाऽन्या प्रक्षालयति पादतले कराभ्याम् ।। ६६ ।। अन्या प्रकथयति कुमार ! शीघ्रं त्वं स्नानं विधिना कुरुष्व । तथाऽपरा भाषते वीतरागपूजामेभिः कुसुमादिकैः ।। ७० ॥ ततः कुमारमितरा भणति भुवैतदेव दिव्यभोज्यम् । एभिर्दिव्याभरणाम्बरेनिजं शरीरं समलङ्कुरुष्व
॥७
॥
Jain Education
For Private Persone Use Only
Mainelibrary.org

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180