Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
नवम उल्लास:
वर्षमानदेशना।
| मङ्गलार्थेऽप्यमङ्गलम् । जीवितार्थे ध्रुवं मृत्यु, कृता हिंसा प्रयच्छति ।। ५१॥ नियस्वेत्युच्यमानोऽपि, देही भवति दुःखितः । मार्यमाणः प्रहरणै-दारुणैः स कथं भवेत् ? ॥ ५२ ।। सुच्च त्ति साहेह अ कालिगा सा, कुमार ! ई जीववई कयाई । करिस्समित्तो ण हु एअमत्थं, पवज्जिऊणं सगिहम्मि पत्ता ।। ५३ ।। कावालिएणं पुरिसोऽह जो उ, मारेउमिट्ठोऽस्थि कुमारगेण । स मंतिपुत्तो ति विप्राणिऊणं, आलिंगियो सप्पणयं पवुत्तो ॥ ५४ ।। तुम मुणितोऽवि कहं वयस्स !, एअस्स दुदुस्स वसंगमो ? । भणेइ तं मंतिसुओ जया तं, दिद्योग केणावि गिहस्स मज्झे ॥ ५५ ॥ जाया ससोगा पिअरो तया ते, अन्ने अलोमा कुलदेवयाए । पसाहिलं थेवदिणेसु तुम्ह, सुमओ विभूईसहिमो समेही ॥ ५६ ।। संवायहेउँ वयणस्स तीसे, उवस्सुईसद्दविलोणत्थं । बहिं गो हं सगिहाउ जाव, सुच्चा सुसई च बलेमि पच्छा ।। ५७ ।। एएण दुट्टेण
॥६६॥
॥ ४६ ।। भणति भीमो यदि त्वं ममैवोपरि च तुष्टाऽसि सुरि! प्रकामम् । वर्जय जीवानां वधं तदाऽऽशु यजीवितं कस्य न वल्लभस्वम् ? ॥ १० ॥ श्रुत्वेति कथयति च कालिका सा कुमार! अहं जीवव, कदापि । करिष्यामीतो न हि एतमर्थ प्रपद्य स्वगृहे प्राप्ता ॥ ५३ ॥ कापालिकेन पुरुषोऽथ यस्तु मारयितुमिष्टोऽस्ति कुमारकेण । स मन्त्रिपुत्र इति विज्ञायालिङ्गितः सप्रणयं प्रोक्तः ॥ ५४॥ त्वं जानन्नपि कथं वयस्य ! एतस्य दुष्टस्य वशंगतश्च ? । भणति तं मन्त्रिसुतो यदा त्वं दृष्टो न केनापि गृहस्य मध्ये ॥ ५५ ॥ जातो सशोको पितरो तदा तेऽन्ये च लोकाः कुलदेवतया । कथितं स्तोकदिनेषु युवयोः सुतो विभूतिसहितः समेष्यति ॥ १६॥ संवादहेतु वचनस्य तस्या उपश्रुतिशब्दविलोकनार्थम् । बहिर्गतोऽहं स्वगृहाद्यावत् श्रुत्वा सुशब्दं च बलामि पश्चात् ॥१७॥ एतेन दुष्टेन
॥६६॥
For Private Personel Use Only
Jain Education inter
Ininelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180