Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
Jain Education Inte
*****40*******
गहित्तु इत्था - गीओ अहं ताव समंतिपुत्ते । ठिए भणित्ता इअ जोइरण्णा, धम्मो अहिंसाइमओ पवण्णो ।। ५८ ।। संजायमाणे चिअ तेसमिट्ठा -लावे गईंदो गुरुप्र अ कोई । करंमि भीमं तह मंतिपुत्तं, संठाविऊणं गयगंगणेण ॥ ५६ ॥ सुन्ने पुरे कम्मित पोली - दारम्मि मुत्तुं चित्र ते कर्हिपि । गत मंतिसु ठवित्ता, बहिं च भीमो नयरे पविट्ठो ॥ ६० ॥ पिच्छेइ जीवं नरसिंहतुल्ला-गारं तहिं तस्य मुहे सुरूवं । तहा मणुस्सं विरसं रसंतं, दहूण भीमो अ गच्छरिज्जं ॥ ६१ ॥ वृत्तं कुमारेण य नारसिंह !, तुमं विमुंचेसु नरं इमं भो ! । मुंचामि भक्खं बहुकालल, कहं ? कुमारिंद ! ममं भणेसु ॥ ६२ ॥ वेउब्विश्रंगो चित्र दीससे तं. तओ कई भक्खमिणं तुहाहो १ । वृत्ते कुमारेणि तेण वृत्तं, जंपेसु जं सच्चमिणं मुणेसु ।। ६३ ।। परं ममेसो चित्र पुव्ववेरी, मारेमि एवं कुमरिंद ! नूणं । परावो मज्झ हित्राउ जेणं, कुमार ! खिं गृहीत्वाऽत्रानीतोऽहं तावत् स्वमन्त्रिपुत्रे । स्थिते भणित्वेति योगिराजेन धर्मोऽहिंसादिमयः प्रपन्नः || १८ || संजायमाने एव तेषामिटालापे गजेन्द्रो गुरुकच कोऽपि । करे भीमं तथा मन्त्रिपुत्रं संस्थाप्य गगनाङ्गणेन ॥ १९ ॥ शून्ये पुरे कस्मिंश्चित्ततः प्रतोलीद्वारे मुक्त्वैव तो कुत्रापि । गतस्ततो मन्त्रिसुतं स्थापयित्वा बहिश्च भीमो नगरे प्रविष्टः ।। ६० ।। प्रेचते जीवं नरसिंहतुल्याकारं तत्र तस्य मुखे सुरूपम् । तथा मनुष्यं विरसं रसन्तं दृष्ट्वा भीमश्च गत चाश्चर्यम् ॥ ६१ ॥ उक्तं कुमारेण च नरसिंह ! त्वं विमुख नरमिमं भोः ! | मुञ्चामि भक्ष्यं बहुकाललब्धं कथं ? कुमारेन्द्र ! मां भण ॥ ६२ ॥ विकुर्विताङ्ग एव दृश्यसे त्वं ततः कथं भक्ष्यमिदं तवाहो ? । उक्ते कुमारेणेति तेनोक्तं जल्पसि यत्सत्यमिदं जानीहि ।। ६३ ॥ परं ममैष खलु पूर्ववैरी मारयाम्येनं कुमारेन्द्र !
"
For Private & Personal Use Only
**CK+43+****••
jainelibrary.org

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180