Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
गहिस्सं ॥४४॥ भणइ नरो सो भयवं जिणिदो, हवेउ मज्झं सरणिजओ अ। भीमो कुमारो सरणं ममेह, तुम्हारिसाणं च भगंजणिजो ॥ ४५ ॥ भणेइ जोई अह पुत्रमेव, गट्ठो अरे! तुज्झ सिरेण चेव । देवीइ पूयं पकुणेमि तत्तो, जामओ कुमारो पयडो पुरो से ॥ ४६॥ भणेइ रे रे ! पुरिसाहमेश्र, चंडाल ! कावालिम! किं हथेसि । सुच्च चि जोई पडिधा
विभो तं, भीमं होउं पुरिसं चइता । ४७॥ घोरे रणे सिं सुइरं पवुत्ते, परिग्गहीरो कुमरेण जोई। तहा जहा किंपि * कुणेउमेसो, यो सक्कए सकपरक्कमेण ॥४८॥ तं वीरि पिच्छिम साहए अ, भीमस्स तुट्ठा चित्र कालिगा सा ।
मारेसु मा जोइवरं सुभत्तं, मज्झेव ओवच्छ! वरं वरेसु ॥४६॥ भइ भीमो जइ तं ममेवो-वरिं च तुट्ठा सि सुरि ! प्पगाम। बजेसु जीवाण वहं तयास, जं जीविअंकस्स ण वज़ह सं? ॥५०॥ यत उक्तम्-सुखार्थे दु:खसंतानं, ग्रहीष्यामि ॥ ४४ ॥ भणति नरः स भगवान् जिनेन्द्रो भवतु मम शरण्यश्च । भीमः कुमारः शरणं ममेह स्वादृशानां चागञ्जनीयः ॥ ४५ ॥ भणति योग्यथ पूर्वमेव नष्टोऽरे ! तव शिरसा चैव । देव्याः पूजां प्रकरोमि ततो जातः कुमारः प्रकटः पुरस्तस्य ॥ ४६॥ भाशति रे रे ! पुरुषाधम ! एतं चाण्डाल ! कापालिक ! कि हंसि । श्रुत्वेति योगी प्रतिधावितस्तं भीमं हन्तुं पुरुषं त्यक्त्वा ॥ ४७ ॥ घोरे रणे तयोः सुचिरं प्रवृत्ते परिगृहीतः कुमारेण योगी। तथा यथा किमपि कर्तुमेष नो शक्नोति शक्रपराक्रमेण ।। ४८॥ तवीर्य प्रेक्ष्य कथयति च भीमस्य तुष्टा चैव कालिका सा । मारय मा योगिवरं सुभक्तं ममैव ओ वत्स ! वरं वृणीष्व
१ अपराभवनीयः. २ मात्मंत्रणार्थेऽव्ययम्,
Jain Education in
For Privat p
anuse only
www.jainelibrary.org

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180