Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री वर्धमानदेशना।
नवम उल्लासम्म
सामवेद मम्मि राणमेस, एमा
॥६८॥
भिसं वहंती कुणए वरं जा । सोऊण भीमो महुरझुणिं ता, पुच्छेइ किमेअंति? सुरी भणेइ ।। ३८॥ एअम्मि सेले समण मणुन-गुणा चउम्मासिमवद्धिा भो।। तेसिं सुसज्झायकराणमस, ज्झुणी सुणिजेई सुहासरिच्छो ॥ ३९ ॥ सुच्चा तो तं वयणं कुमारो, गंतूण हट्ठो गुरुयो नमित्ता। पुच्छेह एअम्मि विभीसणम्मि, वणम्मि चिट्ठह कहं च तुम्भे? ॥४०॥ एअम्मि काले कुमरस्स खग्गं, एगागिणी कावि भुआ गहित्ता। गंतुं पवुत्ता गयखे कुमारो, तो तमारोहइ सत्तसाली ॥४१॥ खणाउ तीए कुमरो भुमाए, सुकालिगाए भवणम्मि णीो । कावालिङ पिच्छिम तं पदुटुं, रहे ठिो अोअरिओ भुआए ॥ ४२ ॥ एसा भुजा जोइसरीरमझे, तो पविट्ठा अह जोइरण्णा। तेणं पुरा कोऽवि नरो सुरूवो, केसेसु बित्तूण विपाडि| भोऽस्थि ।। ४३ ।। जोईसरो तं पुरिसं भणेइ, सरेसु इटुं निदेवयं रे ! । कुणेसु कंची सरणं सरणं, दाणिं किवाणेण सिरं
सुयुक्तिभिः ॥ ३७॥ धर्मानुराग कुमारोपरि सा भृशं वहन्ती करोति परं यावत् । श्रुत्वा भीमो मधुरध्वनि तावत्पृच्छति किमेतदिति ? सुरी भणति ॥ ३८ ॥ एतस्मिन् शैले श्रमणा मनोज्ञगुणाश्चतुर्मासीमवस्थिता भोः ! । तेषां सुखाध्यायकराणामेष ध्वनिः श्रूयते सुधासरशः॥ ३९ ।। श्रुत्वा ततस्तद्वचनं कुमारो गत्वा हृष्टो गुरून् नत्वा । पृच्छत्येतस्मिन् विभीषणे वने तिष्ठथ कथं च यूयम् ॥ ४० ॥ एतस्मिन् काले कुमारस्य खगमेकाकिनी कापि भुजा गृहीत्वा । गन्तुं प्रवृत्ता गगने कुमारस्ततस्तामारोहति सत्त्वशाली ॥ ४१ ॥ क्षणात्तया कुमारी भुजया सुकालिकाया भवने नीतः । कापालिकं प्रेक्ष्य तं प्रदुष्टं रहास स्थितोऽवतीर्यो भुजायाः॥ ४२ ॥ एषा भुजा योगिशरीरमध्ये ततः प्रविष्टाऽथ योगिराजेन । तेन पुरा कोऽपि नरः सुरूपः केशेषु गृहीत्वा विपातितोऽस्ति ।। ४३ ॥ योगीश्वरस्तं पुरुष भणति स्मरेष्टां निजदेवतां रे ।। कुरुष्व कश्चिच्छरणं शरण्यमिदानी कृपाणेन शिरो
Jain Education in
For Private Personal Use Only
W
inelibrary.org

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180