Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 140
________________ श्री नवम उल्लासः। वर्धमान देशना। । ॥६७॥ तिऊणं विगरालरूवं, काऊण संकडइ कत्तिअं सो ॥२४॥ तो पसाहेइ कुमारसार ! सरेसु रे ! देवयमिट्टमेव । बलेण भो! तुज्झ सिरं गहिता, साहेमि हं झत्ति इमं सविजं ॥ २५ ॥ तो कुमारो हसिऊणमेवं, भणेइ कावालिय! रे विमूढ !। सिपालतुल्लो हि ममं तुम भो! हणे उमिच्छसि मयंदतुल्लं ॥ २६ ॥ परुप्परं सिं समरे पवुत्ते, गाढं कुमारो किर ताडए तं । मुट्ठीहि खंधे चडिऊण मोलि-च्छेअं अकुब्वंतु दयाइ तत्तो ॥ २७ ।। मुट्टिप्पहारेहि उ पीडिअंगो, जोईसरो सो भिसमारडंतो। नहंगणे तं कुमरं सलील-मुल्लालए झत्ति सुकंदुगु ब्व ॥ २८ ॥ सो उच्छल तो गयणे सुरीए, कीएह से स्वविमोहिआए। पगिन्हिऊणं सगिहम्मि णीओ, इमं वयं तीइ पसाहिओ अ॥ २९॥ वंझाचलो णाम इमो नगिंदो, नाणामणीणं महगेहमेअं। सुजक्खिणी ई कमलामिहाणा, तुहेण रूपेण विमोहिअम्हि ॥३०॥ ततो तुम मझुवार करित्ता, मस्तकमर्थहेतुम् । विचिन्त्य विकरालरूपं कृत्वा संकर्षति कत्रिकां सः ॥ २४ ॥ ततः कथयति कुमारसार ! स्मर रे ! देवतामिष्टामेव । बलेन भोः! तव शिरो गृहीत्वा साधयाम्यहं झटितीमा स्वविद्याम् ॥ २५ ॥ ततः कुमारो हसित्वैवं भणति कापालिक ! रे विमूढ ! । शृगालतुल्यो हि मां त्वं भो ! हन्तुमिच्छसि मृगेन्द्रतुल्यम् ॥ २६ ॥ परस्परं तयोः समरे प्रवृत्ते गाढं कुमारः किल ताडयति तम् । मुष्टिभिः स्कन्धमारुह्य मौलिच्छेदमकुर्वन् दयया ततः ॥ २७ ॥ मुष्टिप्रहारैस्तु पीडिताङ्गो योगीश्वरः स भृशमारटन् । | नमोऽङ्गणे तं कुमारं सलीलमुल्लालयति झटिति सुकन्दुक इव ॥ २८ ॥ स उच्छलन् गगने सुर्या कयाचित्तस्य रूपविमोहितया । | प्रगृह्य स्वगृहे नीत इदं वचस्तया कथितश्च ॥ २९ ॥ विन्ध्याचलो नामायं नगेन्द्रो नानामणीनां महागहमेतत् । सुयक्षिण्यहं कमला का॥६७॥ Janon For P ate Personal use only

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180