Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
अरुणवयंसविमाणे, चउपलिभाऊ सुरो जाभो ॥ १७१ ॥ सो दिब्वनाडयविहि, पिच्छंतो अच्छराहि विलसंतो। इच्छाए विहरतो, भुजह विविहाइ सुक्खाई ॥ १७२ ॥ यत उक्तम्
देवाण देवलोए, जं सुक्खं तं नरो सुभणियो वि । न भणइ वाससएण वि, जस्स वि जीहासयं हुजा ॥ १७३ ।। सिरिइंदभूहगणहर-पुट्ठो सिरिवद्धमाणजिणचंदो । साहेइ महासयगा-मरभाविगई च मुक्खगई ॥१७४ ॥ गोभम ! महसयगसुरो, चइऊण तो विदेहवासम्मि। केवलनाणमणंत, लध्धूणं सिवपयं लहिही ॥१७५॥ इम महसयगसुसावय-चरिमं सोऊण भवविरत्तमणो । जंबू कुणेइ सम्म, धम्मं सिवसाहगं सुहयं ॥ १७६ ॥ इन सिरिलच्छीसायर-सूरीसरसाधुविजयसीसेण । सुइवद्धणेण लिहिलं, चरिमं महसयगसड्ढस्स ।। १७७ ॥ श्रीमनन्दिलगोत्रमण्डनमाणः श्रीराजमल्लाङ्गजा, स्मरन् पञ्चपरमेष्ठिनम् ।। १७० ।। शुभपरिणामेन मृतो महाशतकः प्रथमदेवलोके । अरुणावतंसविमाने चतुःपल्यायुः सुरो जातः ॥ १७१ ॥ स दिव्यनाटकविधि पश्यन्नप्सरोभिर्विलसन् । इच्छया विहरन् भुनक्ति विविधानि सौख्यानि ।। १७२ ॥
देवानां देवलोके यत्सौख्यं तन्नरः सुभणितोऽपि । न भणति वासशतेनापि यस्यापि जिलाशतं भवेत् ।। १७३ ।। श्रीइन्द्रभूतिगणधरपृष्टः श्रीवर्धमानजिनचन्द्रः । कथयति महाशतकामरभाषिगतिं च मोक्षगतिम् ॥ १७४ ।। गौतम ! महाशतकसुरश्युत्वा ततो विदेहवर्षे । केवलज्ञानमनन्तं लब्ध्वा शिवपदं लप्स्यते ॥ १७५ ॥ इति महाशतकसुश्रावकचरितं श्रुत्वा भवविरक्तमनाः । जम्बूः करोति सम्यग्धर्म शिवसाधकं सुखदम् ॥ १७६ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुभिजयशिष्येण । शुभवर्धनेन लिखितं चरितं महाशतकश्राद्धस्य ॥ १७७ ॥
॥ इत्यष्टमोल्लासः ॥
Jan Edon
For Pres Personal use only
ainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180