Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री
वर्धमान
श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ १७ ॥ ॥ इति श्रीवर्द्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां महाशतकश्रावकप्रतिबोधो
नामाष्टमोल्लास समाप्तः ॥
नवम उल्लास:।
देशना।
॥ अथ नवम उल्लासः॥
समग्गसिद्धतसमुद्दपारो, सुहम्मसामी गणहारिसेहरो। भयंतजंबूपुरोऽह नंदिणी-पिनस्स सव्वं चरिअं पसाहए ॥१॥ सावत्थि णाम णयरी समत्थ-वत्थुप्पसस्था इह भारहेऽस्थि । चेईहरं कुट्ठयणामधिज्जं, तत्थथि सव्वंगगुणोक्वेअं ॥ २॥ इहेच विच्छिन्नबलो महज्जुई, कुणेइ रज्जं जिअसत्तुभूबई । जयम्मि विक्खायजसो गुणायरो, महड्डियो तस्थ य नंदिणीपिया ।। ३ ॥ कोडीचउकं कणयाण वाय-वाणिज्जभूमीसु गयं पुढोऽस्थि । तस्सेव चत्तारि उ गोउलाई, अनाउ
समप्रसिद्धान्तसमुद्रपारगः सुधर्मस्वामी गणधारिशेखरः । भगवज्जम्बूपुरतोऽथ नन्दिनीप्रियस्य सर्व परित्रं कथयति ॥ १ ॥ भावस्तिर्नाम नगरी समस्तवस्तुप्रशस्तेह भारतेऽस्ति । चैत्यगृहं कोष्ठकनामधेयं तत्रास्ति सर्वाङ्गगुणोपपेतम् ॥२॥ इहैव विस्तीर्णबलो महाद्युतिः करोति राज्यं जितशत्रुभूपतिः । जगति विख्यातयशा गुणाकरो महर्द्धिकस्तत्र च नन्दिनीप्रियः ॥३॥ कोटिचतुष्कं
॥६५॥
Jain Education
For Private Personal Use Only
Mww.jainelibrary.org

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180