Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 139
________________ ++****++++******+*0+00384 सा मज्झ जहा अज्झा || १७ || परोवयारिकमयेण तेणं, कावालिउत्तं पडिवनमेयं । कयाइ यो सप्पुरिसा जए जं, कुति मंगं परपत्थाए ॥ १८ ॥ समागए तम्मि दिणम्मि मंति-पुतेग वाढं विणिवारिभोऽवि । खग्गं गहिचा रयणीह भीमो, गमो मसायम्मि तम्रो इमागी ।। १९ ।। कावालिओ मंडलमा लिहिता, काऊ पूत्रं इह देवयाए । समुट्ठियो जाव कुमारसीसे, काउं सिहाबंध विधिं विहिन्नू ॥ २० ॥ कावालिअं तं श्रइदुट्टभावं नाऊण तत्तो कुमरो भणेइ । मुणेसु जोईसर ! सत्तमेव, तुमं सिहाबंधविहिं ममेह ।। २२ ।। कुणेसु तत्तो निचकजमेव, चिंता तर यो मह कारिश्रा भो ! । दुट्ठा सुरा वंतरजक्खभूभा, कयाइ णो हुंति पहू ममग्गे || २२ || जोईसरो चितइ एस भीमो, धिट्ठो बलिट्ठो मइमं गरिट्ठो | कहं पगिन्हेमि सिरं इमस्स, न तं विणा होइ सकज्जसिद्धी || २३ || गिन्देमि तत्तो सबलेण चैव, इमस्स हं मत्थयमत्थहेउं । विचिपरायण उत्तरसाधको मे । भव तत्रैव कुमार ! विद्या सिध्यति सा मम यथाऽसाध्या | १७ ॥ परोपकारैकमनसा तेन कापाल्युक्तं प्रतिपन्नमेतत् । कदापि नो सत्पुरुषा जगति यत्कुर्वन्ति भङ्गं परप्रार्थनायाः ॥ १८ ॥ समागते तस्मिन् दिने मन्त्रिपुत्रेण बाढ विनिवारितोऽपि । खङ्गं गृहीत्वा रजन्यां भीमो गतः स्मशाने तत एकाकी ॥ १९ ॥ कापालिको मण्डलमालिख्य कृत्वा पूजामिह देवतायाः । समुत्थितो यावत्कुमारशीर्षे कर्तुं शिखाबन्धविधि विधिज्ञः ॥ २० ॥ कापालिकं तमतिदुष्टभावं ज्ञात्वा ततः कुमारो भणति | जानीहि योगीश्वर ! सत्त्वमेव त्वं शिखाबन्धविधिं ममेह ॥ २१ ॥ कुरुष्व ततो निजकार्यमेव चिन्ता त्वया नो मम कार्या मोः ! | दुष्टाः सुरा व्यन्तरयक्षभूता कदापि नो भवन्ति प्रभवो ममाये || २२ || योगीश्वरश्चिन्तयत्येष भीमो घष्टो बलिष्ठो मतिमान् गरिष्ठः । कथं प्रगृह्णामि शिरोऽमुष्य न तद्विना भवति स्वकार्यसिद्धिः ॥ २३ ॥ गृह्णामि ततः स्वबज्ञेन चैवामुष्याइं १२ Jain Education International For Private & Personal Use Only *****************•»**<→→→← www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180