Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
इड्डीउ अणेगहा उ ॥४॥ पाणप्पिा अस्सिणिणामधिज्जा, तस्सऽस्थि लजाविणयाइसज्जा। विक्खायकित्ती सकुडंबमुक्खो, मुंजेइ सुक्खाइ विसुद्धपवखो ॥ ५॥ एअम्मि काले सिरिवद्धमाणो, सावस्थिणामे गयरम्मि पत्तो। से वंदगात्थं जिसतुगुत्ता-वईमुहो तत्थ गो अलोओ ॥ ६ ॥ सोऊण गाहावइनंदिखीपिमा, जिणागमं हट्ठमणो सहिं गो। महामहेणं । नमिऊण तं जिणं, धम्मोवएसं निसुणेइ भावो॥७॥ सया सुपवा विसयप्पसत्ता, विवेअचत्ता तिरि दुहत्ता । जं नारया दूसहवेमणत्ता, धम्मुञ्जमं तेण कुणेह सत्ता!॥८ | धम्माउ रम्मा विसयाभिसंगा, दिब्बा य इड्डी तिमसासुराणं । जयम्मि कित्ती निदेहसत्ती, हवेउ जीवेसु जिणिंदमत्ती ।।६। तस्सेव धम्मस्स रहस्सभूत्रा, विआहिया जीवदया जिणेहिं । तं चेव काऊण जिआ अणंता, गया गमिस्संति अति मुक्खं ॥ १० ॥ तपालणे कारणमेगमेश्र, पसाडि सव्वविऊहि कनकानां व्याजवाणिज्यभूमिषु गतं पृथगस्ति । तस्यैव चत्वारि तु गोकुलान्यन्या ऋद्धयोऽनेकधास्तु ॥ ४ ॥प्राणप्रियाऽश्विनीनामधेया तस्यास्ति लज्जाविनयादिसज्जा । विख्यातकीर्तिः स कुटुम्बमुख्यो भुनक्ति सौख्यानि विशुद्धपक्षः ||५|| एतस्मिन् काले श्रीवर्धमानः थावस्तिनानि नगरे प्राप्तः । तस्य वन्दनार्थ जितशत्रुगोत्रापति(पृथ्वीपति )मुखस्तत्र गतश्च लोकः ॥६॥ श्रुत्वा गाथापतिनन्दिनीप्रियो जिनागमं दृष्टमनास्तत्र गतः । महामहेन नत्वा तं जिनं धर्मोपदेशं निशृणोति भावतः ॥ ७॥ सदा सुपर्वाणो विषयप्रसक्ता * विवेकत्यक्तास्तियश्चो दुःखार्ताः । यन्नारका दुस्सहवेदनार्ता धर्मोद्यमं तेन कुरुत सत्त्वाः!॥८॥धर्माद्रम्या विषयाभिष्वङ्गा दिव्याश्च ऋद्धयनिशाऽसुराणाम् । जगति कीर्तिर्निजदेहशक्तिर्मवेज्जीवेषु जिनेन्द्रभक्तिः ॥ ६॥ तस्यैव धर्मस्य रहस्यभूता व्याख्याता जीवदया जिनैः | a चैव कृत्वा जीवा अनन्ता गता गमिष्यन्ति च यान्ति मोक्षम् ।। १०॥ तत्पालने कारणमेकमेतत्कथितं सर्वविद्भिः
Jan Education inte
For Private Personal Use Only
ainelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180