Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 134
________________ श्री वर्धमानदेशना । ॥ ६४ ॥ 1039K+K+-* Jain Education Inte स कए संतो । सङ्ग्रावि रेवईए, सव्वं पि तए जहा भाणअं || १६४ || आलो असू तं मिच्छा - दुकडयं देसु सव्वपच्छित्ते । गुरुदत्तं पितवं तह, कुसु तत्तो महासयग ! ।। १६५ ।। यत उक्तं श्री उपदेशमालायाम् । पागडि सब्वसन्नो, गुरुपामूलम्मि लहइ साहुपयं । अविसुद्धस्स न वडइ, गुणसेढी तत्चित्रा ठाइ ॥ १६६ ॥ इ गोश्रमेण भणिश्रं, तह त्ति काऊख सो महासत्तो । आलोअए खमावइ, पच्छित्ततवं कुणइ सम्मं ॥ १६७ ॥ सिरिइंदभूई भयवं, सामिसगासम्मि झत्ति संपत्ती । देवगणसंपरिवुडो, अन्नत्थ जिणो सोसरियो ॥ १६८ ॥ अह गिहिधम्मं सम्म, काऊणं सोऽवि वीसवारसाई । सब्बाओ पडिमाओ, पडिपालि सुद्धभावेण । १६९ ।। इगमासमणसणं, पारिश्र संलेहणं च काऊ । वहंतो सुहझाणे, समरंतो पंचपरमिट्ठ ॥ १७० ॥ सुहपरिणामेण मत्रो, महसयगो पढमदेवलोगम्मि । वीरजिनो गतवृजिनः कथयति स्वमुखेनेति वचनम् ।। १६३ || परपीडाकरवचनं वदन्ति नोऽनशने कृते सन्तः । (हे ) श्राद्ध ! अ रेवत्याः सर्वमपि त्वया यथा भणितम् ॥ १६४ ॥ झालोचय तत् मिथ्यादुष्कृतं दत्स्व सर्वप्रायश्चित्ते । गुरुदत्तमपि तपस्तथा कुरु ततो महाशतक ! ॥ १६९ ॥ प्रकटितसर्वशल्यो गुरुपादमूले लभते साधुपदम् । अविशुद्धस्य न वर्धते गुणश्रेणिस्तावती तिष्ठति || १६६ ।। इति गौतमेन भणितं तथेति कृत्वा स महासत्त्वः | आलोचयति क्षामयति प्रायश्चित्ततपः करोति सम्यक् ॥ १६७ ॥ श्रीइन्द्रभूतिर्भगवान् स्वामिसकाशे झटिति संप्राप्तः । देवगणसंपरिवृतोऽन्यत्र जिनः समवसृतः ॥ १६८ ॥ अथ गृहिधर्म सम्यक्कृत्वा सोऽपि वंशवर्षाणि । सर्वाः प्रतिमाः प्रतिपाल्य शुद्धभावेन ॥ १६६ ॥ एकमासमनशनेन पारयित्वा संलेखनां च कृत्वा । वर्तमानः शुभध्याने For Private & Personal Use Only अष्टम उल्लासः । ॥ ६४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180