Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 112
________________ श्री वर्षमान देशना । ॥ ५३ ॥ *********** Mail Jain Education Inte त्रिभिर्विशेषकम् ।। पुट्ठो जिखिँदो सिरिगोश्रमेणं, सद्दालपुत्तस्स गई कद्देइ । चुभो स सग्गाउ विदेहवासे, लहिस्सई मुक्खमयांतसुक्ख ॥। १८२ ॥ सद्दालपुचस्स चरिचमेत्र्यं, सोऊण संवेगतरंगिअप्पा | मचीह जंबू मुणिविंदचंदो, वंदेह तं असुहम्मसामिं ॥ १८४ ॥ इ सिरिलच्छीसायर - सूरीसरसाहुविजयसीसेण । सुहवद्धयेण लिहित्रं, चरित्रं सद्दालपुचस्स ॥ १८५ ॥ श्रीम मन्दिलगोत्रमण्डनमणिः श्रीराजमन्नाङ्गजः, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्येऽस्मि अधिकार एष जयतात्पुण्यैकपाथोनिधिः || १८६ ॥ ॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां सद्दालपुत्रप्रतिबोधो नाम सप्तम उल्लासः ॥ ७ वरे विमाने मृत्वा ततः । जातः सुरश्चतुःपस्यायुः स महर्द्धिकः पुण्यफलोपपेतः ।। १८२ ॥ पृष्ठो जिनेन्द्रः श्रीगौतमेन सद्दालपुत्रस्य गर्ति कथयति । च्युतः स स्वर्गाद्विदेहवर्षे लप्स्यते मोक्षमनन्तसौख्यम् ॥ १८३ ॥ सद्दालपुत्रस्य चरित्रमेतत् श्रुत्वा संवेगतरङ्गिवात्मा । मक्त्या जम्बूर्मुनिवृन्दचन्द्रो वन्दते तमार्यसुधर्मस्वामिनम् ॥ १८४ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं सद्दालपुत्रस्य ॥ १८९ ॥ ॥ इति सप्तम उल्लासः ॥ For Private & Personal Use Only *++******++******+******+34 सक्षम उमासः । ॥ ५३ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180