Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
अष्टम उद्धासः।
वर्धमान देशना।
॥५४॥
पचुअंति मज्झं, सुहेण तासिं सवत्तीणं ॥ ८७॥ तत्तो कमवि उवाय, सत्थग्गिविसाइभं कुणेमि तहा । झत्ति सवत्तीउ जहा, मरति एआउ सव्वाश्रो॥८॥ तत्तो तासि छिद्दे, पेहंतीए विदुचिसाए । गाहावइणीइ तए, रेवइए विसयलुद्धाए ॥८॥ हणिऊण सवचीण, छकं सत्थप्पभोगमो खिप्पं । छकं विसप्पओगा, गहिआमो सवइड्डीओ ।। ६०॥ युग्मम् ।। तं नत्थि किंपि पावं, जए अकिचं च नत्थितं किं पिज कामविसयगिद्धा, लोहंधा नेव कुव्वंति ॥ १॥ अइलोहो अ१ अली २, असुइ ३ साहसं ४ छलं ५ जडया ६ । निस्संसया ७य थीणं, सहावया सत्त दोसाओ ।। ६२ ॥ तत्तो महसयगेणं, सद्धि सा रेवई जहिच्छाए । हरिसेण झुंजमाणी, विहरइ पणविसयसुक्खाई॥ ९३ ॥ पावा पावायारा, पावमई मंसलोलुआ संती । मंसं मजं च तहा, अहोणिसं झुंजए एसा ॥ १४ ॥ समयम्मि तम्मि सेणि-महराया वद्धमाणजिणभत्तो । घोसाविषयसुखं मम विपुलं भवेन्निजवल्लभेन समम् ।। ८६ ॥ एकैकाः कनकानां कोटयो गोकुलानि सर्वाणि । मागच्छन्ति मम सुखेन तासां सपत्नीनाम् ।। ८७ ॥ ततः कमप्युपायं शस्त्रामिविषादिकं करोमि तथा । झटिति सपन्यो यथा म्रियन्त एताः सर्वाः ॥ ८॥ ततस्तासां छिद्राणि प्रेक्षमाणया विद्विष्टचित्तया । गाथापतिन्या तया रेवत्या विषयलुब्धया ॥ ८९ ।। हत्वा सपत्नीनां षट्कं शस्त्रप्रयोगतः क्षिप्रम् । षट्कं विषप्रयोगाद् गृहीताः सर्वर्द्धयः॥ ९॥ तन्नास्ति किमपि पापं जगति अकृत्यं च नास्ति तत्किमपि । यत्कामविषयगृद्धा लोभान्धा नैव कुर्वन्ति ।। ६१ ॥ अतिलोभ १ श्वालीक २ मशुचित्वं ३ साहसं ४ छलं ५ जडता ६ । नृशंसता
७ च स्त्रीणां स्वभावजाः सप्त दोषाः ।।६२ ॥ ततो महाशतकेन सार्घ सा रेवती यथेच्छम् । हर्षेण भुञ्जमाना विहरति पञ्चविषय| सौख्यानि ।। ९३ ॥ पापा पापाचारा पापमतिर्मासलोलुपा सती । मांसं मद्यं च तथाऽहर्निशं भुत एषा ॥९४ ॥ समये तस्मिन्
॥५६॥
Jain Education in
For Private Personal Use Only
inelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180